SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ लक्ष्मेश्वरका केस लक्ष्मेश्वर ( मैसूर) चालुक्यविक्रमवर्ष ६ - सन् १०८१, कन्नड १ श्रीमत्परमगंमीरस्याद्वादामोघलांछन(।)जीयात् त्रैलोक्यनाथस्य शासनं जिनशासनं ॥१॥ २ स्वस्ति समस्तभुवनाश्रय श्रीपृथ्वीवल्लम महाराजाधिराज परमेश्वर परममट्टारकं सत्याश्रयकुलतिलकं चालुक्या३ मरणं श्रीमत्रिभुवनमल्लदेव ॥वृत्त। धरेयं वाराशिपर्यन्त मनवयदि दुविनीतावनीपालर बेरं कितुं नीरोल गलगलनलेदो४ डाडि मुग्मिन्तु चक्रेश्वररार निष्कंटकं माडिदरेने महि निष्कंटक माडि चक्रेश्वररत्नं सन्ततं पालिसिदनतिबलं विक्रमादित्यदेवं ॥२॥ अन्तु श्रीम५ त्रिभुवनमल्लदेवर विजयराज्यमुत्तरोत्तराभिवृद्धिप्रवर्धमानमा चंद्रतारं सलुत्तमिरे ॥ तदनुजं स्वस्ति समस्तभुवनसंस्तूयमान लो६ कविख्यातं पक्षलवान्वयं श्रीमहीवल्लभ युवराज राजपरमेश्वर वीरमहेश्वरं विक्रमामरणं जयलक्ष्मीरमणं शरणागतरक्षामणि चालु७ क्यचूडामणि कदनत्रिनेत्रं क्षत्रियपवित्रं मत्तगजांगराजं सहज मनोजं रिपुरायसूरेकारनण्णनंककारं श्रीमत्त्रैलोक्यमल्ल ८ वीरनोलंब पल्लवपेर्मानडि जयसिंहदेव ॥वृत्त॥ परचक्र-कालचक्रं नलनहुषनृगाद्यादिभूपाळकालोचरितं चालुक्य-चूडामणि सहजमनोजं नतारा
SR No.010113
Book TitleJain Shila Lekh Sangraha 04
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages568
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy