SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ -११ पालियड ताम्रपत्र १ राजावलीविराजितमहाराजाधिराजश्रीमीमदेवः ॥ वायडाधिष्ठानप्रति३ वडवो (षो) शोत्तरप्रामशतान्त:पातिसमस्तराजपुरुषान् बा(स) जोत (सन् ) ज४ नपदास बोधयत्यस्तु वः संविदितं यथा अब सोमग्रहणपर्वणि चराचर५ गुरुं सर्वज्ञमभ्यय॑ वायडाधिष्टानीयवसतिकार्य अत्रैव वायडा (घि)छाने ६ (च) रीक्षेत्रान्तरितया गुढ़हुलापालिसंशग्नयावणिकसादाकभूमी सं (बध्य )७ मानया कलसिकाइयवापभुवा सहास्येव सादाकस्य सत्का हलद्वयस्य २ ८ भूः भासन (ने) नौदकपूर्वमस्माभिः प्रदत्तास्याच भूमः पूर्वस्या दिशि कल्य १ पालकेसरिसरकं क्षेत्रं दक्षिणस्यां च राजकीया चरी । पश्चिमा १० यां च वाणिय (ज) कमामलीयं क्षेत्रमुत्तरस्यां च पालवाड ग्राममा११ र्ग इति चतुराघाटोपलक्षितां भुरमेतामवगम्य एतशिवासि जनपदै१२ यथा दीयमानभागभोगकरहिरण्यादि सर्वमाशा(श्रवणविधेयै६३ भूत्वास्यै वसतिकायै समुपनेतन्यं सामान्यं चैतत्पुण्यफलं मस्वास्म१४ दुवंशजैरन्यैरपि माविमोक्तृमिरस्मत्प्रदत्तधर्मदायोयमनुमन्तग्यः १५ -१६ निस्य के शापात्मकश्लोक १६ लिक्षितमिदं कायस्थ
SR No.010113
Book TitleJain Shila Lekh Sangraha 04
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages568
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy