SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ ५५८ जैन - शिलालेख - संग्रह ६९१ मेलिगे, संस्कृत तथा कन्नड़ । [ शक १५३० १६०८ ई० ] [ मेलिगेमें, रङ्ग-मण्डपके दक्षिण-पश्चिम की ओर आदिनाथ बस्तिमें एक पाषाणपर ] श्रीमदनन्तनाथाय नमः श्रीमत्परमगंभीरस्याद्व।दामोघलाञ्छनम् । जीयात् त्रैलोक्यनाथस्य शासनं विनशासनम् ॥ श्रीमद्गीर्वाण चक्रे फणिपति-मकुटोद्भासि माणिक्यमाला - । रोचिः - प्रक्षाळित श्री चरण- सरसिज - द्वन्द्व - बाभास्यमानः । मानस्तम्भाम्बुजाताकर-कलित - लसत् - खातिकाद्युद्ध-शोभोऽ सौ स्वान्त् सन्तोषयन् श्री- समवसृति-पति त्यनन्तो जिनेशः ॥ स्वस्ति श्री जयाभ्युदय - शालिवाहन शक- परुष १५३० नेय सौम्यसंवत्सरद मात्र शुद्ध १० आदिवारदलु || वृ ॥ निद्राभूत-महीश - वारिज-ततेः कुर्व्वन् विकास-श्रियम् सन्मार्गाम्बर- भासमान विसरत् तेना |नधिस्सर्वदा | वीर-दमापति-भूरि- कैरव - कुलं सङ्कोचयन् सन्ततम् श्रीमद्- वेङ्कट- देव राय - तरणिस्तीव समुज्जृम्भते || इत्याद्यनेक-बिरुदावळि विराजमानराद श्रीमद्- राजाधिराज राज- परमेश्वर श्रीवीरप्रताप श्रीमद्- वेङ्कटपति - देव - महाराय पेनगोण्डे सिंहासनारूढ़ रागि प्रतिपालिसुत्तिर्द्धं समस्त-राज्यङ्गळोळायतिश यमनुळवन्य- देशदोळु ॥ अन्तेसेववन्य- देशदोळ् । अन्तातीत प्रकार -शोभा-रुचियम् ।
SR No.010112
Book TitleJain Shila Lekh Sangraha 03
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1957
Total Pages579
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy