SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ शत्रु के लेख ६७८ शत्रुञ्जय - प्राकृत | [ सं० १६४० = १४८३ ई० ] श्वेताम्बर लेख । ३५ T तारंगा - संस्कृत और गुजराती । [सं० १६४२ = १५८५ ई० ] श्वेताम्बर लेख [J. Kriste, EI, II, no v, No 29 ( P. 33-34 ),t. et. a. ] දිපුං कार कल ; --- संस्कृत तथा कन्नड़ । [ शक सं० १५०८ = १५८६ ० ] श्री वीतरागाय नमः ॥ श्रीमत्परमगंभीरस्याद्वादामोघलाञ्छनम् । ीयात् त्रैलोक्यनाथस्य शासनं जिनशासनम् ॥१॥ आचन्द्रार्क स्थिरं भूयादायुः श्रीजयसम्पदा । भैरवेन्द्रमहीकान्तः श्रीजिनेन्द्रप्रसादतः ||२|| अविघ्नमस्तु || भद्रमस्तु ॥ तीर्थौत्रः सुखमक्षयं च कुरुताच्छ्रीपार्श्वनाथो बल; कीत्तिं नेमिनिनः सुवीर - बिनपश्वायुः श्रियं दोलिः । कल्याणान्य-मलि-सुवत बिना [ : ] पोम्बुच्च पद्मावती; चाचन्द्रार्कमभीष्टदास्तु सुचिरं श्री -भैरव-दमानतेः ॥३॥ श्रीमद्देोगणे ख्याते पनसोगावलोश्वरः । ललितकीयख्यस्तन्मुनीन्द्रोपदेशतः ॥४॥
SR No.010112
Book TitleJain Shila Lekh Sangraha 03
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1957
Total Pages579
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy