SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ ૧૪૦ जैन - शिलालेख - संग्रह स्तितियननुभवित्तं बिन- । मतदोळति-प्रियरागि सुखदिन्दिर्द्दर् ।। . व ।। अन्ता- दम्पतिगळिवरुं सुखदिनिरुतमोन्दानोन्दु - दिवस वन्दना - भक्तियिं नेमिजिन चैत्यालय के बन्दु | वृ ।। जन-नेत्र-भ्रमरावली- कुसुमितोद्यानं मुनीन्द्रौघ-चि- । त-नवीनाम्बुरुह - प्रभात समयं विद्वजनस्तोत्र - दि - । ब्य-नदी-पूर-हिमाचलं निज-महा-सौन्दर्य्यमेन्देम्ब सन्- । जनता - संस्तुति निन्नोळेनमर्दुदै श्री - नेमि तीर्थेश्वर ॥ एम्बिवु मोदलाद स्तुतिथि नेमि स्वामियं स्तुतियिसि मुनि-वृन्दारकरं बन्दिसि बळियं अभिनव-समन्तभद्र-मुनियिं धर्मंमं केळदु मन दे गोण्डु आ-दम्पतिगळिर्व्वरुं तमगे पुण्यार्थवागि तमगे अजनाद योजण श्रेष्ट कट्टिसिद नेमोश्वरन चैत्यालयद मुन्द्रे मानस्तम्भमं माडिदयेवेन्दु गुरुगळिगे विन्नविसि तम्म गृहक्के पोगि तम्म बडवुट्टिदराद कोटण-सेट्टि - मल्लि - सेट्टि मुन्ताद बान्धवानुमतदि तम्म वोडेयनेनिसिद देव भूपालङ्गे ई - धम्मगावनेचरिति आ-महारानननुमतदिं चतुस्संघदनुमतदिम् ( उत्तर मुख ) शुभ-दिन-दोळ कांस्यमय - मानस्तम्भमं माडिसि दयेवेन्दु निश्वयि सिर्पन्नेगम् । कं ।। कमलिनियुं कुमुदिनीयुम् । क्रमदिं कासार-लक्ष्मिगुदयिपवोल् श्री- । सम- देवरसिगे पुट्टिद - | रममेने पद्मरसि देवरसियेन्दर् ॥ अन्तिर्वर - सुतेयरं पडेदु अदे-शुभ सकुनमादन्ते कांस्यमय - मानस्तम्भमं माडिसि आ-चैत्यालयद मुन्दे प्रतिष्ठेयं माडिसिदरु । आ-(मा) मानस्तम्भक्के कं ॥ पोन - कळसमने माडिसि । सन्नुत - पद्मरसि देवरसि इर्व्वर त्ताम् ।
SR No.010112
Book TitleJain Shila Lekh Sangraha 03
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1957
Total Pages579
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy