SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ ५२९ ... ... शासन - श्रीमन् राबते जिनचन्द्रार्ण्य आचार्य व जैन- शिलालेख साह ... ... 8.0 सेन इवावनौ । यः ॥ ... ... ... विभाति विचिते इन्द्रनन्दो बिनेन्द्रोकर्सहिता - शास्त्र विद्-वरः ॥ वसन्त कोचिंवर्धन- देश - वासी विशालकोर्त्तिश्शुभको चिं-देषः । श्री पद्मनन्दी मुनि माघनन्दी || बटा - प्रसिद्धामल - सिंहनन्दी || " व्यतिभाते गुणाधीशो धीमान् चन्द्रप्रभो मुनिः । वसुनन्दो माधचन्द्रो वीरनन्दी धनञ्जयः । वादिराज धराधीश - वन्दितांत्रि - सरोरुहः || पट - तर्क- वादि - जनताभय-दान- दक्षः साहित्य-नन्दन - वना लि-विकासि-चैत्रः । श्री धर्म्मभूषण - गुरुम्मुनिराज सेन्यो भट्टारको जयति सत्कविता - कलेन्दुः ॥ राजाधिराज - परमेश्वर-देव-रायभूपाल-मौळि - लसदङ्घ्रि- सरोज-युग्मः | श्री- वर्द्धमान - मुनि-वल्लभ-मौरव-मुख्यः श्रीधर्म्मभूषण - सुखी बर्यात क्षमाढ्यः ॥ विद्यानन्द-स्वामिनस्सूनु-वर्य्यस् सञ्जातस्ते सिंहकीर्त्ति व्रतीन्द्रः । ख्यातश्श्रीमान् पूर्णं चारित्र - गात्रो दान - स्व-नु-मन्दार-देश्यः ॥ श्वेत वर्णांकुलो भूमौ सर्व्वदा मरुदाहृतः ।सुदर्शनो मेदनन्दी राजहंस परिष्कृतः ।। वर्द्धमानः प्रमाचन्द्रोऽमरकीर्त्तिगुणाकरः । ...
SR No.010112
Book TitleJain Shila Lekh Sangraha 03
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1957
Total Pages579
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy