SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ हुम्मायके लेख नरसिंह-कुमार-कृष्ण-रापन समेयोळ् । पर-मत-वादि-बन्दमन् । ओरसिदे वाग्बलदे वादि-विद्यानन्दा ॥ कोपण-मोदलाद-तीत्थंदोळ्। अपरिमित-द्रव्यदि देहाशा-विधियिम् । स्वपवर्माद फलकागिये। विपुलोदय माडि मेषदे विद्यानन्दा ॥ बेळगुलद गुम्मटेशन । चळन द्वयदल्लि जैन-संघक्के महा-1 क मुददे वसन-भूषण-1 कळधौतद मळेय कषद विद्यानन्दा ॥ श्रा-गेरसोप्पयोळगण । योगागम-वाद-सक्त-मुनिगळ गणमम् । राजदे पालिप कजकि-। दी-गुरु-कणियन्ते मेषदे विद्यानन्दा ॥ वृ ॥ वीर-श्री-वर-देव-राज-कृत-सत्-कल्याण-पूजोत्सवो विद्यानन्द-महोदयैक-निलयः श्री-सङ्गि-राजार्चितः । पद्मा-नन्दन-कृष्ण-ये-विनुतः श्री-वर्द्धमानो जिनः पायात् सालुक्-कृष्ण-देव-नृपतिं श्रीशोऽर्द्धनारीश्वरः ॥ श्रीमत्परमगंभीरस्याद्वादामोघलान्छनम् । जीयात् त्रैलोक्यनाथस्य शासन खिन-शासनम् ।। वर्धमानो जिनो जीयात् गौतमादि-मुनि-स्तुतः । सुत्रामार्चित-मादाबः परमार्हन्त्य वैभवः ।। स चतुर्दश-पूवंशो भद्रबाहुजयत्यरम् । दय-पूर्व-धराधीश-विशाख-प्रमुखार्जितः ।।
SR No.010112
Book TitleJain Shila Lekh Sangraha 03
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1957
Total Pages579
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy