SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ ૪૨ जैन - शिलालेख - संग्रह ६४६ भारङ्गी - संस्कृत तथा कचड़ । [ वर्ष पार्थिव = १४६६ ई० (लू. राइस) ] [ भारङ्गीमें, कलेश्वर-बस्तिके दूसरे पाषाणपर ] श्रीमत्परमगंभीरस्याद्वादामोघलाच्छनम् । श्श्रीयात् त्रैलोक्यनाथस्य शासनं बिनशासनम् ॥ स्वस्ति श्रीमति मूल संघ-तिलके श्री नन्दि-संघोभवे स्वच्चे (च्छे) पुस्तक-गच्छ्छ- शालिनि शुभे देशी- गणे यस्सुखी । स्याद्वादारि-नगाशनिर्गुण-मणि-श्रेणी-महीयः - खनिः श्रीमानेष चयत्यलं श्रुति-मुनिः कैवल्य- जन्मावनिः ॥ शिष्यस्तस्य मुनेस्तिरस्कृत - तमस्स्तोमः समुद्यंश्चिरात् स्याद्वादचलतश्चिदम्बरतले देदीप्यमानस्सदा । दीनं विश्वमिदं कृपामृतभरैरुज्जीवयन् पावनः चिह्नातीत-कलानिधिर्विजयते श्री देव चन्द्रो मुनिः ।। तच्छिष्योऽमय चन्द्र-यन्द्र- करुणा-सौधोल्लसन्निर्झरीसम्पूर्णा मल-मानसः कलि-युगे श्रेयांश्व गोपीपतेः । सूनुस्सूनृत-धर्म्म-कर्म्मणि रतः श्री - जैन-चूड़ामणिर् दूरं बुल्लप इत्ययं प्रभुर ख्यात्यात्मना शोभते । यिन्तु गळने वेत्ता- विभुवि ग्रामवावुदेन्दडे || • सारं गुचिसन्दु बपे पहिनेष्टुं कम्पणं भूमियोळ् । सारं नागरखण्डमन्तदोरोळिप-ग्राम- सन्दोहदोळ् । भारङ्गो पुरमब्ब- षण्ड- लसितं चैत्यालयानीक - वि- । स्ताद्यत्-कलशांशु-शोभित सारं यत्-संस्तुतम् ॥
SR No.010112
Book TitleJain Shila Lekh Sangraha 03
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1957
Total Pages579
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy