SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ जैन - शिलालेख संग्रह भिन्न पड़ता है । ( ८२, ८० अङ्कों से तुलना करो, जिनमें टी गई वंशावली इस दानपत्रगत वंशावली से मिलती-जुलती है। ) लेखकी भूमिका में कुन्तल देशकी राजधानी विजयनगर बतलाया गया है । ४७२ [ R. Sewell, Archaeslojical Survey of Southern India ( ASSI, II), p. 14. No 89, 8. ] ६२० विजयनगर - संस्कृत | [ शक १३४८ = १४२६ ई० ] A मन्दिर के महाद्वारके समीप बाय ओर । शुभमस्तु ॥ श्रीमत्परमगंभीरस्याद्वादामोलाञ्छनम् । या त्रैलोक्यनाथस्य शासनं निनशासनम् ||१|| श्रीमयादवान्ययार्णवपूर्णचन्द्रस्य श्रीgazastra [] पुण्य [परिंग ]- क परिणतमूर्ते हरिहर महाराजस्य पयावताराद्वीराद्देवराजन रेश्वराद्देवराजादिव विजय श्री चोरविजयनृपतिस्संवातस्तस्माद्रोहणादेखि महामाणिक्यकांडो नीतिप्रतापस्थिरीकृतसाम्राज्य सिंहासनः । राजाविराजराजपरमेश्वरादिविरुदविख्यातो गुणनिधिरभिनवदेवराज महारानी निजाज्ञापरिपालितकर्णाट देशमध्यवर्त्तिनः स्वावासभूतविजयनगरस्य क्रमुकपणापणवीभ्यामाचंद्रतारमात्मकीर्तिधर्म्मप्रवृत्तये । सकलज्ञानसाम्राज्यविराजमानस्य स्याद्वादविद्याप्रकटनपटीसः पार्श्वनाथस्थाईतः शिलामयं चैत्यालयमचीकरत् [ ।। ] देश: कर्णाटनामाभूदावासः सर्व्वसंपदां । विडंत्रयति यः स्वर्ग पुरोडाशाशनाश्रयं ॥ [ २ ] विजयनगरीति तस्मिन्न [ग] री नगरीति रम्यहम्यस्ति । नगरि (री) नगरी यस्या न गरीयस्येव गुरुभिरैश्वय्यैः ॥ [३]
SR No.010112
Book TitleJain Shila Lekh Sangraha 03
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1957
Total Pages579
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy