SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ भारङ्गीके लेख मन्ते ॥ जिन-पद- सरोब-भृङ्गम् | बिन-वाणी-वारि-धौत- कलिल-मलौघम् । बिन-मुनि-जन-पद-भक्तम् | विनयाढ्य गोप-गौडनखिळ-गुणाढ्यम् ॥ इन्तु कीर्त्तिगावासवादि ॥ पुनः || अन्यदा गुण- माणिक्य भूषणो गोपण- प्रभुः । मर्त्य-लोकोद्भवं सौख्यं साधितं भुक्तमुत्तमम् || तस्मादनेन भुक्तेन सुखेनालमतः परम् । स्वर्ग लोकोद्भवं सौख्यं भोक्तव्यमधिकं मया ॥ इत्थं स्वान्ते विचिन्त्येव गोपणो वासरे शुभे । पुरन्दर पुरं शीघ्र हन्त गन्तु-मना अभूत् ॥ शुभ-वासग्वदावुदेन्दोडे ॥ सप्तत्रिंशत् - समेत त्रि- शत- दश शतेव्दे शके मन्मथाब्दे मासे चाषाद-संज्ञे वर-गुरु-दिवसे सत् त्रयोदश्युपेते । कृष्ण पक्षे मनोज्ञे निखिल-गुण-गणो गोपणो भूषणात भोक्तुं वा स्वर्ग-सौख्यं सुर- पुरमगमद् दिव्यमव्याहत -श्रीः ॥ आतन समाधि-विधान मेन्तेन्दोडे || परम-जिनेन्द्र-मूर्त्तियने जानिसुतं हृदयाम्बुजातदोळ् । परम-जिनेन्द्र-मन्त्रमने बिहेयोच्चरित्त निष्ठेयिम् । बेरळ्ळोलोय्यनोय्यनेणिसुत्त पावधियागे देहमम् । त्वरितदि बिट्ट मुक्ति-वडेदं कलि-गोपणम् कृतार्थेनो || भद्रमस्तु || पूर्व्वस्मिन् शक-वत्सरे शुभतरे पक्षे च कृष्णेऽधिके मासे भाद्रपदेऽष्टमी तिथि युते श्री - भौमवारे वरे । ૪૨
SR No.010112
Book TitleJain Shila Lekh Sangraha 03
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1957
Total Pages579
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy