SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ लेबीड के लेख ५२४ हलेबीड - संस्कृत और कन्नड़ । [ शक १२०१ = १२७६ ई० ] [ बस्तिहलिमें, शान्तिनाथेश्वर बस्तिके पहिले ही प्रतिमा पाचाणपर ] ( सामने ) श्रीमत्परमगम्भीरस्याद्वादामो लाग्छनम् । यात् त्रैलोक्यनाथस्य शासनं जिनशासनम् ॥ श्री संघ- रै कुभृति देशिय सद्गणाख्यकल्पापो लसति पुस्तक- गच्छ शाखः । श्री- कुण्ड कुन्द मुनिपान्वय- चारु-मूलः सारेङ्गळेश्वर-बळि प्र६ळोपशाखः ॥ इन्तु पोगळ्दे-वेत्त यति-सन्ततियोळ् कुलभूषणाख्य-सै - । द्धान्तिक शिष्यनूर्जित- जिनालय-कारक - निम्ब-देव-सा- । मान्तन सुव्रतक्के गुरु वागू- अनिता-पति माघनन्दि-सै । द्धान्तिक चक्रवर्त्ति येसेदं वसुधा-पति-राजि - पूजितम् ॥ नमो गन्धविमुक्ताय तच्छिष्याय विमुक्तये । विशुद्ध-जैन सिद्धान्तनन्दिने शुभनन्दिने ॥ तच्छिष्यक | धवळ - यशो - नीरञ्जित । भुवनं कवि-गमक- त्रादि- वाग्मि वितान । प्रवरं सार्थक निर-ना- । म-विलासं चारुकीर्त्ति पण्डित देवम् ॥ तच्छिष्यरु । कु-मतौघ-निवारकनम् । ३७१
SR No.010112
Book TitleJain Shila Lekh Sangraha 03
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1957
Total Pages579
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy