SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ कलहोली के लेख ૨૦૧ ओन्दु कट्टोले [1] किरुकुलमेनु मारिदडं सट्टुगाथं हिडिवत्ति [1] कण्पगे मडिके बन्दु । श्रमात मूर्ति तीर्थमहिमाविस्तारि धात्रीस्फुरत् । तेनश्वक्रधरं जगंनुतयश तन्नन्ददिंदेन्दु रा - || राजिप्पी जिन शान्तिनाथ नवनीनाथप्रणुतोदयं । राजक्ष्मापतिमीगे बेळ्प बरवं चन्द्रार्कतारांबरं ॥ ललित पदार्थांळकृतिगळिनोसर्व रसंगळिंदे बुधरोळ पुळकावळि सस्यमोगे ये कविकुलतिलकं शासनमनोल्दु पेटं पार्श्व ॥ बहुभिन्बसुधा दत्ता राबभिस्सगरादिभिः [1] यस्य यस्य यदा भूमिह (मिस्त ) स्य तस्य तदा फलम् ॥ गण्यन्ते पांसवो भूमेर्गण्यन्ते वृष्टिबिन्दवः [1] न गं (ग) प्यते विधात्रापि धर्म्मसंरक्षणे फलं ॥ स्वदत्तां परदत्तां वा यो हरेत वसुन्धरां [1] षष्टिवर्ष सहस्राणि विष्टायां जायते कृमिः ॥ सामान्योयं धर्मसेतुन पाणां काले काले पालनीयो भवद्भिः । सर्व्वा (व) नेतान्भाविनः पार्थिवेन्द्रान्भूयो भूयो याचते रामचन्द्रः ॥ मद्वंशत्वाः परमहीपतिवंशबा वा पापादपेतमनसा भुवि भूमिपालाः । ये पालयन्ति मम धर्ममिमं समयं तेम्यो मया विरचितां बलिरेष मूर्ध्नि । मंगळमहा भी श्री [I] अर्हते नमः । 1 [JB, X, p. 173-175, a.; p. 220-228, t.; p. 229-239, tr. ( ins. No. 5 ). ] ४५० पुरले - कन्नद - भग्न । वर्ष क्लास [ १२०४ ई० ( लू. राइस ) । ] [ वीर सोमेश्वर मन्दिरमें, किनके आसन-पाषाणपर ] रक्ताक्षि-संवत्सरद भाद्रपद शुद्ध १३ आ स्वस्ति श्री वीर-बळ्ळाळ ...... "दण्णायक देवरु [...] समुद्रद नेलेवीडिनलु सुखद राज्यं गेय्युत्तिरे श्रीमतु-महा प्रधान हिरिय- हेडेय-असवर मारय्यङ्गळ सन्निधानदलु" विषु.." ..हेम गावुण्ड हडवळकाळय्य गङ्ग-गावण्ड त्रप्प- गाण्ड गायि गावुण्ड माञ्चगावुण्ड लक्क-गावुण्डुगळु बयिचय्य होन्नय्य-मुख्यबाट समस्त - प्रभु गावुण्डुगळ .'.........
SR No.010112
Book TitleJain Shila Lekh Sangraha 03
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1957
Total Pages579
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy