SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ कलहोली के लेख धात्रियोळ् ॥ द्यूतमृगप्पि मांसगणिकापरदारखळ प्रसंग चौर्यातुळ मलमेषखगयुद्धनिषिद्ध विनोदनोद्यत्तम्भूतळ नाथरप्परदु माण्दु जिनस्तवनार्च्चनाम होख्यातमुनीन्द्रदानरतप्परे राजनृपाळ निंनबोळ् ॥ सति चन्दव्यदेवि पतित्रते लक्ष्मीदेषिमेम्बरीर्वरू मवनीपति राजनृपन राणियरतिशयगुणयुतय रेनिसि नेगदगदोळ् ॥ स्वस्ति समस्तप्रशस्ति सहित श्रीमन्महामण्डलेश्वरं कुपणपुरवराधीश्वरं यदुकुळांवरद्युर्माणि बुधबनचिन्तामणि निजभुबासि निर्देळितरिपुनृपकंठकदळ नरलोकजगद्दळं अनवरत बिनसवन सुरभि सलिल पवित्रीकृतोत्तमाङ्गं धर्मकथाप्रसङ्ग बिनसमय सुधार्णवसुधाकरं सम्यक्त्वरत्नाकर ने निसि नेगल्द क्षत्रियमस्तकामरराजनृपं विभुसिंहसून रत्नं त्रयमूर्ति निम्मंळिन धर्ममेनुत्तदनोल्दु पेळूनवोल् घात्रिगे मिक्क कल्पोळेयोळेत्तिसिदं जिनशासतिगेहमं नेत्रविचित्रमं महिते ( र्ति ) रीट मनप्रतिकूटमं ॥ अन्तनन्तसुख श्रीकान्त ( तं ) शान्तिनाथ समुत्तुंग भृत्य निधानमं कनककळश मकरतोरण मानस्तंभविराजमाननं राजरसं सिंदनकल्पोळेयल्लि माडिसि तन्न गुरुगळं जगद्गुरुगळुवेनिसिद शुभचन्द्रभट्टारकदेव कोनवर गुरुकुलकममेंतेने || जयनिळय कुण्डकुन्दान्वय विश्रुत मूलसंघदेशि पूर्णोदय पुस्तक गच्छदोळतिशयमेने हनसोगेयेम्ब बळि बगेगोळिकुं । गुरुकुळतिळ कप्पविन चरितर्गुणभरितरल्लि नेगल्दव्वी जिंतस्मृर मलधारि मुनोंद्रर्च्चरणाम्बुजनतनरेन्द्ररपगततन्द्रर् ॥ पदनख संकुळं विषमबाणविषा हिमहाविषापहारद मणि नामदक्रमे मोहपटुग्रहभेदिमंत्र मंगद भटभाजमंजवरुना हरणौषधमेन्दोडेन नेम्बुदो मळधारि मुनिपोत्तम प्रभावतपःप्रभावमं ॥ शान्तरसावतार मळधारिमुनीश्वररय शिष्य सैद्धान्तिक नेमिचन्द्रगुरुधर्म्मरथ श्रुतवाद्धिं नेमिचन्द्रं तममं निवारिप कळागुणभद्रनमानुषामृतस्वान्त समन्तभद्रनेने बंणिसरारकळंक मृत्तनं । आ सैद्धान्तिक नेमिचन्द्रयतिवर्याचा शिष्यगुणावास श्री शुभचन्द्रभासुर यशोमहारक न्वीश्वाधात्रि संपूबित शीलधार करुदप्रानंगसंहारकर श्रीसद्दर्शन बोधमृत्त (धामृत पदवीविस्तार निस्तारकर || शुभचन्द्रं स्त्रगुणोल्लसत्कुवळयं श्रीचन्द्रिका शुद्धवृत्तिभवप्रभावदिं दिगम्बर श्रीवृद्धि में मण्डळप्रभुसंपूचितपादनुज्वळ गुणाढ्य शान्तरूपं कळाविभवात्युंनतवत्तनभ्युदययुक्तं माळूपदेनोपपदे || मारमदापहारिपरमोप्रतपश्शुभचन्द्र देव भट्टारकशिष्यरी लखित २८३
SR No.010112
Book TitleJain Shila Lekh Sangraha 03
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1957
Total Pages579
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy