SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ भन्थरके लेख ६८. यते कृमिः ॥ कर्मणा मनसा वाचा यः समयोप्युपेक्षते। सभ्यस्तयैव चाण्डालः सर्व-धर्म-बहिष्कृतः ॥ कुलानि तारयेत् कर्चा सप्त सप्त च सप्त च ।। अधोवपा तयेद्धता सप्त सप्त च सप्त च ॥ श्लोक ॥ अपि गङ्गादितीर्थेपु हन्तुगामयवा द्विजम् (0) निष्कृति (6) स्यान देवस्व-ब्रह्मस्व-हरणे नृणाम् ॥ सामान्योयं धर्म-सेतु तृपाणाम् काले-काले पालनीयो भवद्भिः (1) सर्वानेतान् भाविनः पार्थिवेन्द्रान् भूयो भूयो याचते रामचन्द्रः॥ स्वस्त्यस्तु मंगलं च । श्रीश्च ॥ ओम् ६६. ओम् [I] हरनोळतवनिधियन्ताम् दरवुरविल्लेनिसि पडेदु देगुलवं पुरहरन कैळासदन्तिरे वीरचिसिदं शम्भु-भक्ति-धामं रामम् ।। वृ ।। देगुलकेन्दु भक्त१००. जनवादरदिन्दिदिरेई कोट्टड (दं) हागवनादडं कळदुकोळ्ळदे बेडदे नाडे द्वे (दै) न्यदि पोगि नृपाळरं शिवननुग्रहवक्षयवागे माडिदं देगुल [व] म् हदिगेणे१०१. थागिरे रामनिदेम् कि (कृ) तार्थनो ॥ ॥ केशवराजचमूपं शासनवं पेळदनन्तदं तिहि निरायासने बरदनीशन दासं शिव-चरणकमल-शरणं सरणम् ॥ ॐ [1] १०२. स्वस्ति श्रीमतु-हर-धरणी-प्रसूत-मुक्कण्ण-कादम्ब- [वंश] बनवासि पुरवराधीश्वर श्री-मदु (धु) कनाथदेवर दिव्य-भी-पाद
SR No.010112
Book TitleJain Shila Lekh Sangraha 03
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1957
Total Pages579
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy