SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २४२ जैन - शिलालेख - संग्रह प्रेमान्विते सतियादळु | लोबल - मादेबि ससिंगे ससि - लेखेयवोलू ॥ पडेमातेम् विळतत्कळा - परिणतं विद्या-गुणोद्भासि हेगू- । गडे-सोमं पति सामिवञ्चकर गण्डं दण्डनाथं नसक्कू । ओडेयं श्री महादेवनात्म - सुतनेन्दन्दिन्दु मत्तन्यरार् । प्पडेदर् स्सोमल देवियन्ते सतियर् स्सौभाग्यमं भाग्यमम् || एने गळूद मंत्रि-सोमन । वनितेगे पति-हितेगे सत्-कुल- प्रभवेगे सन् - 1 जन-नुते - सोवल-देविगे । तनयर् म्महदेव-राम-केशव रोगेदर् ॥ आ-मूवरोळं मध्यमन् । ई - महियोळु ताने पलरोळुत्तमनेनिपम् । रामं यशोभिरामम् । सोमात्मन नमळ-धर्म-कर्म-प्रेमम् । पर-सेना - जय विक्रमोन्नतियोळा भीमनुं रामनुं । धरणी स्तुत्य-कळा-विळा सदोदविन्दा - सोमनुं रामनुम् । वर - नारी -जन- मोहनाकृतियोळुद्यत्-कामनुं रामनुम् । सरियेन्दी - बगवेग्दे बणिपुटु कीर्त्ति प्रेमनं रामनम् ॥ श्री - रामननुजने निखिदन् । आ-राम- चमूपननुबनुरु -लक्ष्मण - वि- । स्तार - सुमित्राधिक- पुण्- | यारामं केशवं जगज्जन- विनुतम् ॥ एरेदन्दागळे माणिपं बुध - विपत्-संक्लेशवं केशवम् । बिरुदिन्दान्तरनेदिपं स्फुरदरण्योद्देशवं केशवम् । शरणागेन्दडे नीडुवं बहळ - बाहा - पाशवं केशवम् ।
SR No.010112
Book TitleJain Shila Lekh Sangraha 03
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1957
Total Pages579
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy