SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ जैन-शिलालेख-संग्रह इनियङ्गभय-भव-सुखवदेने करवेसेटळ ॥ चिन-समय-भक्तियि स-1 ....... सुपुत्रग्विरिनेणे शा। सन-देविगे वल्लभन-। त्यनुवशनी-जक्कणब्बे-गिदुवे विशेषम् ।। आ-अक्कणव्वेयर-त-। नूनं मेरेदं जगक्के सुजन-मनोजम् । पूजि .... ... ...। ... ... सकळ-गुण-निकर-धामं सोमम् ॥ वृत्त ।। तनु पुण्योदय-शोभितं निमिदंतोळोदार्य-रम्यं मुखम् । जन-सम्मोहन-सत्य-बृत्त वलगन् दाक्षिण्य-दीर्घा ... । ....... ति रूपके यथा रूपं तथा शीलवेन्द् । एने सामन्त-ललाम-सोमनेसेदं सौन्दर्य-चातुर्यदिम् ॥ करदिन्दं तेगेयल सशक्ति नी ... ... बन्दा ": । र-पुत्रं-नुत-जक्कणव्वेय मगं कण्ठीरवारोहरण- । करेवं सोम-सहोदरं शिशुतेयोळ मुहय्य मुद्दय्यना-1 दरदि कळप-कुजतमं पडेवनेन्दा-चूतमं वर्द्धिपम् ।। कं ॥ अन्तेनिसल शङ्कर-सा-। मन्तं सकळत्र-पुत्र-बान्धव-मित्रा-1 नन्त.वयनेसेदं निश्- । चिन्तं धर्मार्थ-काम-वर्ग-सुमार्गम् ॥ अनुपमिताश्चर्य शा-। न्तिनाथनेन्दा-स्थळानुबन्धदिनिम्बिम् । जिन-ग्रहमं मागुडियो । विनुतं सामन्य(त)-शङ्करम्माडिसिदम् ॥
SR No.010112
Book TitleJain Shila Lekh Sangraha 03
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1957
Total Pages579
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy