SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ४२ ६. से उणचन्द्र (द्वितीय . ) शक ६६ १. ... ... जैन- शिलालेख संग्रह *** *** ... ( १३ १ ) सेडणचन्द्र (तृतीय) शक १०६३. [ IA, XII, P. 126-128 ] ३१८ कसलगेरी - संस्कृत तथा कचड़ । - [ शक १०६४= ११४२ ई० ] [ कसलगेरी ( देवलापुर परगना ) में, कल्लेश्वर मन्दिर के सामने के पाषाण पर ] श्रीमत्परमगम्भीरस्याद्वादामोघलाऽनम् । जीयात् त्रैलोक्यनाथस्य शासनं विनशासनम् ॥ भद्रमस्तु जिनशासनाय सम्बधतां प्रतिविधानहेतवे । अन्यवादिमदहस्तिमस्त कस्फोटनाय घटने पटीयसे ॥ स्वस्ति समधिगतपञ्चमहाशब्द महामण्डलेश्वरं द्वारावतीपुरवराधीश्वरं यादवकुलाम्बरधुमणि सम्यक्त्व चूड़ामणि मलेपरोळ गण्ड कोतु नङ्गलि - गङ्गवाडि-नोळम्बवाडि-तलेकाडुउच्चङ्गि-नवसे- हानुङ्गलु-गोण्ड भुजबळ वीर-गङ्ग-होयसळविष्णु वर्द्धन- देवर विजयराज्यमुत्तरोत्तराभिवृद्धि प्रवर्द्धमानमाचन्द्रार्कता रं सल्लुतमिरे तत्पादपद्मोपजीवि । स्वस्ति स्वस्तिळकै शुभैश्शुभतमैः पुण्याहवैः कीर्त्तयां | स्थाप्यन्ते चित-पाश्व निपादपङ्कबटळे श्री ही धृतिर्द्धार्यताम् । त्वं दत्तं देयातु देव-देवभुवने मुक्तयङ्गनावल्लभो
SR No.010112
Book TitleJain Shila Lekh Sangraha 03
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1957
Total Pages579
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy