SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ जैन-शिलालेख संग्रह भद्र समन्तभद्रस्य पूज्यपादस्य सन्मते । अकलङ्कगुरोर्भूयात् शासनायाघनाशिने ।। धुरदोळ चाळु क्य-चक्रेखरनधिक-बळ तैलपं सत्य-रत्ना-1 करना-सत्याश्रयं विक्रम-भुज-बलदिं विक्रमादित्य भूपम् । वर-तेज अप्पर्ग भूतळ-नुत-जयसिंह मनोजात-रूपम् । घरेपोळ त्रैलोक्यमल्ल निरुपमनेसेटं सोमनुर्बी-ललामम् ।। त्रिभुवन-जन-नुतनेसेदम् ! त्रिभवनमलं विरोधि-बळ-हृत-सेल्लम् । विभवद भूलोकमलं । विभु सले जगदेकमल नाळदं धरेयन् ।। कुन्तळ-विषयकधिपति । कुन्तळ-चक्रशनलि बनवसे नागेळ । कन्तु-श्री-निळयं सले । भ्रान्तम् जिडडलिगेर्यालयहरयेसेगुम् ॥ . बेळे दि-गन्ध-शाळी-वन-परिवृतदिम् तेङ्गु-पङ्कज-पण्डडगळि (नो)पं पेत्तु तोपर्पा-कुल-तिळाद चम्पकाशोक-जम्बू-। कुळदि जम्बीर-पूगद्रुम-कुरवकदि नागवल्ली-तटाकड - । गहिनादं हर्म्यदिन्दुहरे बुध-जन-सम्प्रीतियं माडुतिक्कुम् ॥ धरणीशं गङ्ग-वंशं जन-नुतनिरिवा-चट्टिगं वैरि-भूपा-1 ळरुमं बेङ्कोण्ड-गण्डं सोगयिसे हरि-बा-कञ्चिगंधाळियिट्टम् । मरेयं तान...नाडोळगण हणवं कोण्डना-मारसिगम् । वर-तेजं कीर्ति-रानं रण-मुख-रसिकं मारसिंग नृपेन्द्रम् ।। गङ्ग-कुळ-कमळ-दिनकरन् । अङ्गज-सन्निभननून-दान-विनोदम् । भङ्गिसिदं वैरिगळम् । तुङ्ग-यश नेगळ दनोप्पेयेकला-भूपम् ।
SR No.010112
Book TitleJain Shila Lekh Sangraha 03
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1957
Total Pages579
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy