SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ जैन - शिलालेख - संग्रह ३१०-३११ श्रवणबेलगोला - संस्कृत तथा कन्नड़ । [ शक १०६१ (१) = ११३३ ई० ] ३१२ बादामी - कन्नड़ । [ शक १०६१ (१) = ११३३ ई० ] नमः श्री वासुदेवाय भोगिने योगमूर्त्तये । हरेश्वराय सत्याय नित्याय परमात्मने || स्वस्ति समस्त भुवनाश्रय श्रीपृथ्वीवल्लभ महाराजाधिराज परमेश्वर परमभट्टारक [सत्या] श्रय-कुळ-तिळक चाळ क्याभरण [ श्री] मतु प्रतापचक्रवर्त्ति जयदेकमल्लदेव [२] विजयराज्यमुत्तरोत्तराभिवृद्धिप्रवर्द्धमानमा [चं]द्रार्कतारं बरं सलुत्तमिरे [I] [त] स्पादपद्मो]पत्नीवि [1] श्रीवल्लभनमळ भू [दे ] वाङ्घ्रि, सरोजभृङ्गनङ्गजकल्पं कोविद-शुकसहकारं देवं श्रीकालिदासदण्डाधी[श]म् ॥ समधिगतपं[च] महाशब्द महासा[म]न्ता[धि]पति महाप्रचण्डदण्डनायक समस्ताधिकारि मनेवेडे काविम[र]स......ने (१) गल्द (१) कालिदास चमूनाथनाद... ... सुखने कनिळय श्री-ना... ..... घीशं ॥ मत्तन्ते काळिमरसङ्गुत्तम'. .महादेवचमूपोत्तमनुदग्रमहिमं मत्तेभवलं विनीतना ततसी (शौ ) य्यं ॥ इन्तेनिसिद महादेवदण्डनायकनुं पालदेवदण्डनायकनुं चालुक्य- जगदेक मल्लवरिषद एरडे (ड) नेय सिद्धास्थि- संवत्सरद कार्त्तिक सु(शु)ख भयोदसि (शि) सोमवारवन्तु श्रीमद्योगिजनहृदयानन्दनेनिप परमानन्ददेवरु माडिसि (द) योगेश्वरदेवर्गो बादाबिय सिद्धापदोळगे हतु (तु) गद्याण पोन्नु बरिसवरिसक्के कुडुहदेन्दाचन्द्रार्कस्थायियागे (ग) पेमाडे - रामदेव - रसन बिनपदि बिट्टरु ॥ [ क्रम ] दिन्दिविद [ नेय्दे काव पुरुष [a] श्रीयु [मक्के] यिद कायदे [काय् पापिगे कुरुक्षेत्रं] गळोळ, वार १. सम्भवतः यहाँ पाठ 'उत्तमसुपुत्र मोगेद' है । ...........
SR No.010112
Book TitleJain Shila Lekh Sangraha 03
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1957
Total Pages579
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy