SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ११२ जैन-शिलालेख संग्रह मिथ्याज्ञानसन्ततसन्तमससन्तानान्तकसद्धर्मव्योमावभासनभास्करः विमलचन्द्राचार्यस्समुदपादि तस्य (IVb) महर्षेर्द्धर्मोपदेशनया श्रीमद्भाणकुलकलः सर्वतपमहानन्दीप्रवाहः महादण्डमण्डलामखण्डितारिमण्डलद्रुमपण्डो दुण्डुप्रथमनामधेयो नीमुन्दयुवराजो जज्ञे तस्य प्रियात्मजः आत्मजनितनयविशेषनिःशेषीकृतरिपुलोकः लोकहितमधुरमनोहरचरितः चरितार्थत्रिकरणप्रवृत्तिः परमगूळप्रथमनामधेयश्रीपृथुवीनीगुन्दराजोऽजायत पल्लवाधिराजप्रियात्मजायां सगरकुलतिलकात् मरुवर्मणो जाता कुन्दाञ्चिनामधेया भर्तृभवन आबभूव भार्या तया सततप्रवर्तितधर्मकार्य्यया निम्मिताय श्रीपुरोत्तरदिशमलङ्कुर्वते लोकतिलकनाम्ने जिनभवनाय खण्डस्फुटितनवसंस्कारदेवपूजादानधर्मप्रवर्त्तनाथं तस्यैव पृ(Va)थिवीनीमुन्दराजस्य विज्ञापनया महाराजाधिराजपरमेश्वरश्रीजसहितदेवेन नीगुन्दविषयान्तति पोनळिनामग्रामस्सब्बपरिहारोपेतो दत्तः तस्य सीमान्तराणि पूर्वस्यां दिशि नोलिबेळदा बेळगल्-मोर्रादि पूर्वदक्षिणस्यां दिशि एण्यङ्गेरी दक्षिणस्यां दिशि बेळगल्लिंगेरेया ओळगे'या पल्लदा कूडळ दक्षिणपश्चिमायान्दिशि जैदरा केय्या बेळ्गल-मोटु पश्चि. मायान्दिशि पोङ्कवि ताल्तुबायराकेरी पश्चिमोत्तरस्यां दिशि पुणुसेया गोटेगाला कल्कुप्पे उत्तरस्यां दिशि सामगेरेया पोल्लदा पेम्मुरिकु उत्तरपूर्वस्यां दिशि कळम्बेत्ति-गट्ठ इमान्यन्यानि क्षेत्रान्तराणि दत्तानि दुण्डुममुद्रदा वयलुन् किर्रुदारीमेगे पदिकण्डुगं मण्णं पळेया एरेनल्लूरा ऊप्पाळु ओकण्डुगं श्रीवुरदा दु (Vh) ण्डुगामुण्डरा तोण्टदा पडुवायोन्दुतोण्ट श्रीवुरदा वयलुळ् कमर्गट्टिनल्लि इकण्डगं कळनि पेरिया केळगे आरंगण्डुगमेरे पुलिगेरेया कोयिल्गोडा एडे इMत्तुगण्डगं ब्बेडे आदुवु श्रीवुरदा बडगण पडवण कोणुळळण देवङ्गेरि मदमने ओन्दं
SR No.010111
Book TitleJain Shila Lekh Sangraha 02
Original Sutra AuthorN/A
AuthorM A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1952
Total Pages267
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy