SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ८० जैन - शिलालेख संग्रह १०३ हल्सी - संस्कृत | -[ ? ] - सिद्धम् ॥ स्वस्ति स्वामिमहासेन मातृगणानुध्याताभिषिक्तानाम् 'मानव्य' - सगोत्राणाम् हारितीपुत्राणाम् प्रतिकृतस्वाध्यायचच्चिकानाम् कदस्मा (म्बा) नाम्महाराजः श्रीहरिवर्म्मा बहुभवकृतैः पुण्य राजश्रियं निरुपद्रवाम् प्रकृतिषु हितः प्राप्तो व्याप्तो जगद्यशसाखिलम् श्रुतजलनिधिः विद्यावृद्धप्रदिष्टपथि स्थितः स्वबलकुलिशाघातोच्छिन्नद्विपदसुधाधरः [ ॥ ] स्वराज्य संवत्सरे चतुर्थे फाल्गुणशुत्रयोदश्याम् उच्चशृङ्ग्याम् सर्वजनमनोह्लाद वचनकर्म्मणा सपितृव्येण शिवरथनामधेयेनोपदिष्टः पलाशिकायाम् भारद्वाज - सगोत्रसिंहसेनापतिसुतेन मृगेशेन कारितस्याहदायतनस्य प्रतिवर्षमाष्टादिकमहामहसततच (2) रूपलेपनक्रियार्थं तदवशिष्टं सर्व्वतंत्र भोजनायेति सुद्दि ( ) लि कुन्दुरविषये वसुन्तवाटकं सर्व्वपरिहारसंयुतं कूर्चकानाम् वारिषेणाचार्यसङ्घहस्ते चन्द्रक्षान्तं प्रमुख कृत्वा दत्तवान् [ ॥ ] य एवं न्यायतोभिरक्षति स तत्पुण्यफलभाग्भवति [1] यश्चैनं रागद्वेपलोभमोहेरपहरति स निकृष्टतमां गतिमवाप्नोति [11] उक्तञ्च स्वदत्तां परदत्तां वा यो हरेत वसुन्धराम् टं वर्षसहस्राणि नरके पच्यते तु सः [I] बहुभिर्व्वसुधा भुक्ता राजभिस्सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् [II] इति
SR No.010111
Book TitleJain Shila Lekh Sangraha 02
Original Sutra AuthorN/A
AuthorM A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1952
Total Pages267
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy