SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ जैन-शिलालेख संग्रह श्रीमृगेश्वरवर्मा आत्मनः राज्यस्य तृतीये वर्षे पौषसंवत्सरे कार्तिकमासे बहुले पक्षे दशम्यां तियौ उत्तराभाद्रपदे नक्षत्रे वृहत्परलूरे () त्रिदशमुकुटपरिघृष्टचारचरणेभ्यः परमार्हदेवेभ्यः संमार्जनोपलेपनाभ्यर्चनभग्नसंस्कारमहिमा) प्रामापरदिग्विभागसीमाभ्यन्तरे राजमानेन चत्वारिंशन्निवर्त्तनं कृष्णभूमिक्षेत्रं चत्वारि क्षेत्रन्निवर्त्तनं च चैत्यालयस्य बहिः, एक निवत्तनं पुष्पार्थ देवकुलस्याङ्गनश्च एकनिवर्तनमेव सर्वपरिहारयुक्त दत्तवान् महाराजः । लोभादधर्माद्वा योस्याभिहर्ता स पंचमहापातकसंयुक्तो भवति योस्याभिरक्षिता स तत्पुण्यफलभाग्भवति । उक्तश्च बहुभिर्वसुधा भुक्ता राजभिस्मगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ खदत्तां परदत्तां वा यो हरेत वसुन्धरां । षष्ठिं वर्षसहस्राणि नरके पच्यते तु सः ।। अद्भिदत्तं त्रिभिभुक्तं सद्भिश्च परिपालितम् । एतानि न निवर्तन्ते पूर्वराजकृतानि च ॥ खं दातुं सुमहच्छक्यं दुःखमन्यार्थपालनं । दानं वा पालनं वेति दानाच्छ्योनुपालनम् ।। परमधार्मिकेण दामकीर्तिभोजकेन लिग्वितेयं पट्टिका इति सिद्धिरस्तु ॥ [ई० ए०, जिल्द ७, पृ० ३५-३७, नं. ३६ ] [यह पत्र श्रीशान्तिवर्माके पुत्र महाराज श्री 'मृगेश्वरवर्मा' की तरफसे लिखा गया है, जिसे पत्रमें काकुस्था(स्था)न्वयी प्रकट किया है, और इससे ये कदम्बराजा, भारतके सुप्रसिद्ध वंशोंकी दृष्टिसे, सूर्यवंशी अथवा इक्ष्वाकु १ व्याकरणकी दृष्टिसे यह वाक्य बिलकुल शुद्ध नहीं मालूम होता। २ यह पद्य मिस्टर फ्लीटके शिलालेख नं. ५ में मनुका ठहराया गया है। आमतौरपर यह व्यासका माना जाता है।
SR No.010111
Book TitleJain Shila Lekh Sangraha 02
Original Sutra AuthorN/A
AuthorM A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1952
Total Pages267
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy