SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ जैन-शिलालेख-संग्रह मथुरा-प्राकृत । [हुविष्क वर्ष ५२] १. सिद्ध संवत्सर द्वापना ५० २ हेमन्त [मा स प्रथ-दिवस पंचवीश २० ५ अस्म क्षुणे कोट्टिया तो गणात[] २. वेरातो शखतो स्थानिकियातो कुलात ] श्रीगृहतो संभोगातो वाचकस्यायंघस्तुहस्तिस्य ३. शिष्यो गणिस्यामंगुहस्तिस्य पढचरो वाचको अर्यदिवितस्य निवर्तना शूरस्य श्रम ४. णकपुत्रस्य गोष्टिकस्य लोहिकाकारकस्य दानं मचमत्यानं हितमुग्वायास्तु । __ अनुवाद-सिद्धि हो । ५२ वें वर्षके शीतऋतुके पहले महीनेके २५ वें दिन, कोट्टिय गण, वेरा (वज्रा) शाखा, स्थानिकिय कुल (तथा) श्रीगृह संभोगके वाचक आर्य धस्तुहम्तिके शिष्य और गणी मार्य महम्तिके श्राद्धचर ऐसे वाचक अयदिवितके आदेशसे श्रमणकके पुत्र, शूर लुहार गोट्टिकने दान दिया। E, II, n XIV, 107 मथुरा-प्राकृत। [हुविष्क वर्ष ५४] १.-धम् । मब ५० ४ हेमतमासे चतुर्थे ४ दिवसे १० अ२. स्य पुर्वायां कोट्टियानो [ग] णातो स्थानि [य]तो कुलातो ३. वैरातो शारखातो श्रीगृह [२] तो संभोगातो वाचकस्यार्य ४. [ह] स्तहस्तिस्य शिष्यो गणिस्य अर्यमाघहस्तिस्य श्रद्धचरो वाचकस्य अ
SR No.010111
Book TitleJain Shila Lekh Sangraha 02
Original Sutra AuthorN/A
AuthorM A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1952
Total Pages267
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy