SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ श्रीमत्परमगमीरस्याद्वादामोपलाञ्छनम् । जीयात् त्रैलोक्यनाथस्य शासनं जिनशासनम् ॥ खस्ति समस्त-भुवनाश्रयं श्री-पृथ्वी-वल्लभ महाराजाधिराज परमेश्वर परम-भट्टारक सत्याश्रय-कुळ-तिळक चालुक्याभरणं श्रीमत् त्रैलोक्यमल्ल. देवर विजयराज्यमुत्तरोत्तराभिवृद्धि-प्रवर्द्धमानमाचन्द्रावतारं-बरं सलुत्तमिरे । गङ्गान्वयावतारमेन्तेन्दोडे । सले वृषभ-तीर्थ-कालं । सुललितमेने सकळ-भव्य-चित्तानन्दम् । कलि-काल-निर्जितं श्री- । ललना-लावण्य-वर्द्धनं क्रमदिन्दम् ॥ सोगयिसुव-कालदोळ् की- । तिगे मूल-स्तंभमेनिपयोध्या-पुरदोळ् । जगदधिनाथं पुट्टिद- । नगण्यनिक्ष्वाकु वंश-चूडारत्नम् ॥ धरेगे हरिश्चन्द्र-नृपे- । श्वरनोबने कान्तनागि दोर्बलदिन्दम् । बिरुदरनदिपिं विद्या-। परिणतिथि नेरेदु सुखदिनिरे पलकालम् ॥ वृ० ॥ आतन पुत्रनिन्दु-हर-हास-निभोञ्चल-कीर्ति सद्गुणो-। पेतनुदात्त-वैरि-कुल-भेदनकारि कला-प्रवीणनुद्-। धूत-मल सुरेन्द्र-सदृशं भरतं कवि-राज-पूजितम् ।। ख्यातनतळपुण्यनिलयं सु-जनाग्रणि विश्रुतान्वयम् ॥ ऋजु-शील-युक्तयेनिसिद । विजय-महादेवी तनगे सतियेने विबुधव्रज-पूज्यं भरतं भा- । वज-सदृशं ताने सकळ-धात्री-तळदोळ् ॥ आ-विजय-महादेविगे गर्भ-दोहलं नेगळे।। तरल-तरंग-भंगुर-समन्वितेयं झष-चक्रवाक-भा-। सुर-कळहंस-पूरितेयनुध-लताङ्कित-गात्रेय मनो। हर-नव-शैल्य-मान्ध-शुभ-गन्ध-समीर-निवासेयं तळो। दरि नेरे गाय नलिदु मीवमिवञ्च्छेयनेय्दे तान्दिदळ् ॥
SR No.010111
Book TitleJain Shila Lekh Sangraha 02
Original Sutra AuthorN/A
AuthorM A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1952
Total Pages267
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy