SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ कोणूरका लेख दमिथ्याकथाविमथनं मुनिपं सन्मागि चन्द्रकीर्ति वियन्मार्गद चन्दनन्ते कुवळयपूज्यं ॥ अतिचतुरकविचकोरप्रतति दरस्मरनयनमींटिदपुदु दंबित कर्णचंचुपुटदिं श्रुतिकीर्तिमुनीन्द्रचन्द्रवाक्चन्द्रिकेय ॥ _श्रीघरदेवं सुयशःश्रीधरनधिगतसमस्तजिनपतितत्व श्रीधरनेसेदं सद्वाश्रीधरना चन्द्रकीर्तिदेवन तनयं ॥ आ मुनिमुख्यन शिष्यं श्रीमञ्चारित्रचक्रि सुजनविळासं भूमिपकिरीटताडितकोमळनखरश्मि नेमिचन्द्रमुनीन्द्रं ॥ ___ श्रीधरवनजद सिरियं साधिपेनेम्बन्तिरेसेव मधुपन तेरनं श्रीधरपदसरसिजदोळ् साधिप वोलेसेदु वासुपूज्यं पोल्तं ॥ ___ विद्यास्पदवासुपूज्यमुनिपं स्याद्वादविद्यावच प्रावीण्यप्रविभासिनोडनुडियल्-भव्याळिगायतुद्भवं नोवायतु प्रतिवादिगळिगे पिरिदं भ्रान्तास्तु मिथ्यामदोद्रीवर्गेन्तु निजैकवाक्यदिननेकान्तत्वमं तोरिदं ॥ श्रीवाणीवदनांबुजातरसमं तन्नक्किरि पीरतुं लावण्यांगितपःप्रकृष्टवधुवं च्यालिंगनंगेय्वुतुं जीवानन्ददयावधूवदनमं कूततियिं नोडुतुं त्रैविद्यास्पदवासुपूज्यमुनिपं तानिप्पनी धात्रियोळ् ॥ बृहितपरमतमदकरिसिंहं त्रैविद्यवासुपूज्यानुजनुद्धांहस् संहरनेसेदै संहृतकामं यशस्विमलयाळबुधं ॥ अतिचतुरकविकदम्बकनुतपद्मप्रभमुनीश राद्धान्तेशं श्रुतकीर्तिप्रियनेसेदं यतिपत्रविद्यवासुपूज्यतनूजं ॥ ___ श्रीरमणीभासि बळात्कारगणाम्भोजमधुपरिरिंतिरे सततं चारुतरं हिलेयरवतारं तद्गणसरोजगुणद वोलेसेगुं ॥ शि० २२
SR No.010111
Book TitleJain Shila Lekh Sangraha 02
Original Sutra AuthorN/A
AuthorM A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1952
Total Pages267
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy