SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ३३६ जैन-शिलालेख संग्रह __इभपतियतिरे दक्षिणशुभदोद्यत्करविळासि भासुरतेनं सुभटमदकरटविघटनविभवं चामण्डरायनिरे निज सभेयोळ् ।। शुभमति योगंधरनवोलभयप्रदनय्यणय्यनार्जितसुयशोविभवं निजसभेयोळिरल्प्रभुमन्त्रोत्साहशक्तिगुणसंपन्नं ॥ दुष्टोप्रविनिग्रहदि शिष्टप्रतिपाळनदि निळेयनाळुत्तुं शिष्टेष्टप्रदम्नत्युत्कृष्टदे राज्यगेयुत्तमिरे सेननृपं ।। ___ श्रीरमणीभासि बळत्कारगणाम्भोधिकोण्डनूरोळ् निधिगं भूरमणीमकुटाळंकारदि नेसेदोष्पि तोर्प जिनमन्दिरमं ॥ एसेदिरे माडिसि वृत्तियन सदळमेनलोसेदु बिडिसुतं निधिगं पेलिसिदनदेन्तेन्दडे निजलसदाचार्यान्वयोद्भवप्रक्रममं ॥ श्रीलीलोभनयाक्षि निर्मळदयादेहं गुणोन्मल्लिकामालाकुन्तळभासि भासुरतरश्रीजैनधर्मोद्भवं त्रैलोक्योदरवर्तिकीर्तिविळ सत्स्याद्वादनामांकितं मूलोकक्के निरन्तरं सोगयिकुं श्रीमूलसंघान्वयं ॥ जिनसमयमेम्ब सरसिज वनदोळगलझैपि तोर्प हेमाम्बुजदन्तनुपममेने करमेसेवुदवनियोळ् सद्गुणगणं बळात्कारगणं ।। वारिधिवेष्टिताखिळधरातलशोभितकीर्तितद्बलात्कारगणाम्बुजाकरवनान्तरदल्लि मराळलीलेयिं चारुचरित्रमार्गद जिनेशमुनीश्वरदुद्वपापहारमदेभकुंभविलुठोत्कटशूररनेकरोप्पिदर् ॥ उदयगिरीन्द्रदोळेसेवरतुदितोदयवागि बळेप चन्द्रन तेरदन्तुदियिसिदं कुवळयकभ्युदयकरं तद्गणाद्रियोळ्गणचन्द्रं । पक्षोपवासि देवनयक्षयतन्मुनिपदाब्जमधुकरशीळं रक्षितगुणगणनिळयमुमुक्षुजनानंदियप्प नयनन्दिबुधं ॥ __ आ नयनन्दिय शिष्यं नानाविद्याविळासर्जिततेनं श्रीनारीनाथनवोल् भूनुतना श्रीधराय॑यतिपतितिळकं । तन्मुनिपदाब्जमधुकरनुन्म
SR No.010111
Book TitleJain Shila Lekh Sangraha 02
Original Sutra AuthorN/A
AuthorM A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1952
Total Pages267
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy