SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ कटीकृतादेशमामकूटक्षेत्रा वायव्यां दिशि त्रिशमीशोणपाषाणे सीमा समागता । एवं पश्चिमदिग्वन्तीनि चत्वारिंशच्छत निवर्त्तनानि ॥ शशवसन्त्रसवदिशि निवर्त्तनमात्रः पुxप (पुष्प) वाटः पश्चिमदिशि च निवर्तनद्वय द्वपदो (1) पुरुप (पुष्प) वाट: ॥ तस्य चैत्यालयस्य पुरप्रमाणमाख्यायते [1] पूर्व्वतः वाळवेश्वरपश्चिमप्राकारः पावकदिशि च कारदेवगृहसीमान्तम् [1] तत्पश्चिमतः वारिवारणसीमां कृत्वा दक्षिणस्या दिशि पुप (प )वाटा (?) जचैत्यपुरपुरः श्री मुक्करवसतेः पश्चिमस्यां दिशि गोपुरपर्द्धन्तात् पश्चिमदिग्वर्त्तिदेवगृहद्वयमम्यन्तरीकृत्य मरुदेवीदेवगृहस्य पश्चाद्भागादुत्तरस्यां दिशि चन्द्रिकाम्बिकादेवगृहात् पूर्व्वतः मुक्करव सतिं प्रविष्टीकृत्य रायराचमत्रसर्ति (ति) दक्षिणप्राकारः ततः पूर्व्वतः श्री विजयवसतिदक्षिणप्राकारः ई (ऐ ) शान्यां दिशि कणटेश्वरदेवगृहं तदक्षिणतः पूर्वोक्तवाळवेश्वर पश्चिमसीमा [I] देवनगरात्पश्चिमदिशि पुरुप (प )त्राटद्वयनिवर्त्तनक्षेत्रं दत्तम् ॥ तस्य सीमा पृथक्तियते [i] परक्सरसः पूर्व्वदिशि तपसीनामपथादुत्तरतो पुरुप (प) त्राटनिव र्त्तनमेकं । गङ्ग-पेमडिचैत्यालयपुप (ध) बाटादुत्तरतो निवर्त्तनमेकं नागवल्लीवनम् । एवं गङ्गकन्दर्पभूपाळ जिनेन्द्र मन्दिरदेव भोगनिमित्तं निवर्त्तनशतत्रयमात्रक्षेत्रं पुष्प (ष्प) वाटत्रयमुवशदेशग्रामकूटाकारविष्टिप्रभृतिबाधापरिहारं मनोहरमिदम् ॥ श्लोक || बहुभिर्व्वसुधा दत्ता राजाभिस्सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ महूशंजा: परमहीपतिवंशजा वा 15 पापादपेतमनसो मुवि माविभूपाः ।
SR No.010111
Book TitleJain Shila Lekh Sangraha 02
Original Sutra AuthorN/A
AuthorM A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1952
Total Pages267
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy