SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ २१८ अन्तभागः- सोनाgreat कदाप्तविमुखी शुभ्रांशुशु भन्मुखो पूजादानमुनीन्द्रमानविनय स्वाध्यायसाधुद्य ुतिः । विद्यानंद्यकलंक देवकलिते मार्गे रतिं चिती श्रीमान् कांकसुताश्रकीर्तितभुजा ढोसी चिरं जीवतु ॥४६॥ इतिश्रीश्रुतसागरविरचितं मेरुपंक्त्युपाख्यानं समाप्तम् । १६५. विमानपंक्तिकथा ( ब्रह्मश्रुतसागर ) आदिभागः पूज्यपादाऽकलंssकार्य-विद्यानंदिस्तुतक्रमम् । विमानपंक्तिमावच्मि तपो नत्वा जिनेश्वरम् ॥ १॥ अन्तभागः San जै. नग्रन्थ-प्रशस्तिसंग्रह सद्ग्वाक्यमलंघ्यमित्यपि मनस्यारोप्य विरो वणि श्रीभूतसागरो जिनपतं मनुरागादरः । गोमत्याह तवाक्य बोधनपरश्वको नवक्राशयः सम्यग्दृष्टिचकोर चंद्रवदनः शास्त्रं चिरं नंदतु ॥८॥ इति भट्टारकश्रीविद्यानंदिप्रियशिष्य सूरि (वर्णि) श्री श्रुतसागरविरचिता विमानपंक्त्युपाख्यानकथा समाप्ता । १६६. पन्यविधानकथा ( ब्रह्मश्रतसागर ) यादिभागः- श्रीविद्यानंदिपादाब्जं हृदि ध्यात्वोन्नतिप्रदम् । सूत्रानुसारतः पल्यविधानं रचयाम्यहम् ॥१॥ अन्तभागः- श्रीमूलसंघपरमार्हतभव्यपद्मसंबोधवाक्यकिरणं प्रगुणप्रतापः । देवेन्द्र कीर्तिरभवद्भुवनैकभानुर्गच्छे गिर सुरनरोरगपूजितेऽस्मिन् ॥४०॥ तत्पवारिधिसमुल्लसनैकचंद्रः मांद्रद्य ुतिः परमखंडसमुद्यवृत्तः । freriesो बुधजनैरभिपूज्यपादो विद्यादिनंदिगुरुरत्र चिरं विरेजे ॥४१॥
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy