SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ मेरुपंक्रिकथा कर्तामुण्यनन्तवतस्य श्रुतसमुपपदः सागरः शं क्रियाद्वः ॥४७॥ इत्यनंतव्रतकथा ब्रह्मश्रीश्रुतसागरविरचिता सम्पूर्णा । १६२. अशोकरोहिणीकथा (ब्रह्मश्रुतसागर) श्रादिभागः नस्वा पंचगुरून विद्यानंदस्वात्मसपदम् । अशोकरोहिणीवृत्तं सिद्धये कथयाम्यहम् ॥१॥ अन्तभाग: गच्छे श्रीमति मूलसतिलके सारस्वते निर्मले तत्वज्ञाननिधिर्बभूव सुकृती विद्यादिनन्दी गुरुः । तच्छिप्यश्रुतसागरेण रचिता संक्षेपतः सन्कथा रोहिण्याः श्रवणामृतं भवतु वस्तापच्छिदे संततम् ॥१६॥ इतिश्रीश्रुतसागरविरचिता अशोकरोहिणीकथा समाप्ता । १६३. तपोलक्षणपंक्तिकथा ( ब्रह्मश्रुतसागर) आदिभागः विद्यानन्दं प्रभाचन्द्रमकलंक जिनाधिपम् । प्रणम्य शिरसा वक्ष्ये तपोलक्षणपंक्तिकम् ॥१॥ अन्तभाग:-- देवेन्द्रकीर्तिगुरुपदृसमुद्रचंद्रो विद्यादिनंदिसुदिगम्बर उत्तमश्रीः । तत्पादपद्ममधुपः श्रुतसागरोऽयं ब्रह्मवती तप इदं प्रकटीचकार ॥४२॥ इतिब्रह्मश्रीश्रतसागरविरचिता लक्षणपंक्तितपाकथा समाप्ता । १६४. मेरुपंक्तिकथा ( ब्रह्मश्रुतसागर ) आदिभागः चिंतयित्वा चिरं वीरं धीरं गम्भीरशासनम् । विद्यानंदप्रदं मेरुपंक्तिमुद्योतयाम्यहम् ॥१॥
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy