SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ २०६ जैनग्रन्थ-प्रशस्तिसंग्रह वाग्भट्टकवींद्रं रचितालंकारस्यावचूरि[रियममला । जिन-वचन-गुरु कृपातो विरच्यते वादिराजेन ॥२॥ धनंजयाऽऽशाधरवाग्भटानां धत्ते पदं संप्रति वादिराजः खांडिल्यवंशोद्भवपोमसू नु र्जिनोपीयूषसुतृप्तचित्तः ॥३॥ अन्तभागः संवत्सरेनिधिगश्वशशांकयुक्त (१७२६)। दीपोत्सवात्यदिवसे सगुरौ सचित्रे । लग्नेऽलिनामनि शुभे च गिरःप्रमादात , सद्वादिराजरचिता कविचन्द्रिकेयं ॥१॥ श्रीराजसिह नृपतिर्जयसिह एव श्री तक्षकाख्यनगरी अहिल्लतुल्या। श्रीवादिराज विबुधोऽपरवाग्भटोयं, श्रीसूत्रवृत्तिरिह नंदतु चार्कचन्द्रः ॥२॥ श्रीमद्भीमन्टपात्मजस्य बलिनः श्रीराजसिंहस्य मे, सेवायामवकाशमाप्य विहिता टीका शिशूनां हितं । हीनधिक्य वचोयदन्न लिखितं तद्व बुधैः क्षम्यताम् गार्हस्थ्यावनिनाथ सेवनधिया कः स्वस्थतामाप्नुयात् ॥३॥ इति श्रीवाग्भट्टालंकारटीकायां पोमराजश्रेष्टिसुतवादिराजविरचितायां कविचन्द्रिकायां पंचमः परिच्छेदः समाप्तः । १४२. रामचरित्र (ब्रह्म जिनदास) आदिभागः सुरेन्द्रमुकुटाश्लिष्टपादपांशुकेशरम् । प्रणमामि महावीरं लोकत्रितयमंगलम् ॥१॥ सिद्ध सम्पूर्णभव्यार्थसिद्ध कारणमुत्तमम् । प्रशस्तदर्शनज्ञान-चारित्र प्रतिपादनम् ॥२॥ मुनिसुव्रततीर्थेशं सुवतं वरचेष्टितम् । प्रणमामि सदा भक्त्या भव्यमंगलदायकम् ॥३॥
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy