SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ वाग्भट्टालंकारावचूरि-कविचंद्रिका वंशे नैगमसंज्ञके जनसुधी जैने प्रतिष्ठा विधा-वाचार्यो जिनभक्तितत्परमना यो वामदेवाह्वयः । तेनालोक्य समस्तमागमविधिं त्रैलोक्यदीपाभिधौ, ग्रंथः साधुकृतो विशोध्य सुधियस्तन्वन्तु पृथ्वीतले ॥ ६८ ॥ वक्तृश्रोतॄणां विशदं जैनशासनम् । भम्यानामतां भूयात् प्रशस्तं सर्वमंगलम् ॥६३॥ यावन्मेरु सुधासिन्धु र्यावच्चन्द्रार्कमण्डलम् । तावन्नित्यमहौथो तैर्वर्धतां जैनशासनम् ॥७०॥ इतीन्द्र श्रीवामदेवविरचिते पुरषाडवंशविशेषकश्रीनेमिदेवस्य यशः प्रकाशके त्रैलोक्यदीपके ऊर्ध्वलोक व्यावर्णनोनाम तृतीयोधिकारः समासः ॥ १४०. आदिपुराणटीका (ललितकीर्ति) आदिभागः जिनाधीशं नत्वा तदनु जिनवाणीं च सुगुरु, करोमीत्थं टीकामहमिह पुराणस्य महतः । द्वितीया स्योच्चैः शरमितसुपर्व्वप्रमितिकाम्, यथाशक्रि स्तोकांतनुमतिविशदां भक्तिवशतः ॥ १॥ अन्तभाग: २०५ शरदि शरभुजंगाहीलिका (१८८५) सत्प्रमायां, aafa fafear भाद्र कृष्णपक्षे । अकृत ललितकीर्तिदेवराट् (स) दशम्यां, पुरुजिनवरराजः सत्पुराणस्य टीकाम् ॥ १॥ १४१. वाग्भट्टालंकार रावचूरि = कविचंद्रिका (बादिराज) आदिभाग: अनंतानंतसंसारपारगं पार्श्वमीश्वरं । प्रमाण -नय-भंगान्धिं भुक्तिभूयोप्सितं स्तुवे ॥१॥
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy