SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतरङ्गिणी प्रशस्ति १३१. अध्यात्मतरङ्गिणी-टीका ( गणधरकीर्ति ) श्रादिभाग: शुद्धध्यानकृशानुधूमनिवहः स्वासैभृशं कुचितो मौलौ नीलविलोलमूर्ध्वजजटाम्याजेन येषां बभौ । ज्ञानानन्दहगात्मकामरकतस्वर्णदुसद्विदुमा नीलांभोदनिभा भवन्तु सुजिनास्ते स्वास्मलम्भाय नः ॥१॥ विचित्रोरुदेहा तियोतिताशा नरेन्द्रोद्धकोटीररत्नप्रभामा रभूयिष्ट पाथः प्रधौताङ्घ्रियुग्मा जिनाः संददन्तां फलं वांछित नः ॥२॥ अरूपारसासीमविज्ञानदेहाऽशरीराः परानन्तवीर्यावगाहातिसूक्ष्मामलानन्तसौख्या विबाधा. प्रसिद्धाः सुसिद्धाः प्रयच्छन्तु शं नः ॥३॥ मनोज्ञार्थचिन्तामणिश्रीनिवासं पवित्रं चरित्रं समं ये गायम् । स्वयं सञ्चरन्तेऽन्यमाचारयन्ते भवन्त्विष्टिदाः सूरयः सर्वदा नः ॥४॥ अनेकान्ततस्त्वांबुजोगाससूर्याः सदैकान्तमिथ्यातमोध्वंसवर्याः । पराध्यापका पाठकान् पाठयन्तः प्रबोधं दधन्तां शुभं शाश्वतं नः ॥२॥ त्रिदण्डप्रमुकाः सुयोगोपयुक्ताः प्रमादोज्झिताः सिद्धशुद्धोपयोगाः । सुशृङ्गारयोनीनस्वर्भानुभावाः सदा साधवः संतु ते सिद्धिदा नः ॥६॥ अघौघ-संघट्टितविघ्न-संघ-विघातका मारमहेभसिहाः।। भवन्तु पञ्चापि जिनेश्वरायाः सुशाश्वतं वैबुधसम्प्रधार्ये ॥७॥ सल्लफ्णोज्वलतनुर्वरतर्कवाहुः स्याद्वादपीवरपयोधरभारभुग्ना । मुक्तात्मवृत्तसदलंकृतिहारभूषा वाग्देवता मम तनोतु मनीषितानि ॥८॥ गुणिगणधरकीर्तिः सोमसेनोपरोधादकृत निकृतिदोषाध्वान्तविध्वंसकीम् । दिनमणिरुचिभावां भासितार्था सुटीका, श्रुतममृततरङ्गिण्याल्ययाध्यात्मपूर्वाम् ॥६॥
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy