SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ जैनेंद्र-महान्यास-प्रशस्ति ६४. शब्दाम्भोजभास्कर जैनेंद्र-महान्यास (प्रभाचन्द्राचार्य) आदिभाग: श्रीपूज्यपादमकलकमनंतबोधं शब्दार्थसशयहर निखिलेषु बोधं । सच्छन्दलक्षणमशेषमतः प्रसिद्ध वक्ष्ये परिस्फुटमलं प्रति(णि ?)पत्य सिद्धं ॥१॥ सविस्तरं यद्गुरुभिः प्रकाशित महामतीनामभिधानलक्षणं । मनोहरैः स्वल्पपदैः प्रकाश्यते महद्भिरुपदिष्ट....॥२॥ याति सर्वापि मागें... ......... तदुक्त-कृतशिक्षश्लाध्यमेतद्वितस्य । विमुक्तमखिलजर्भाषमाणो गणेन्द्रैः विविक्तमाखिलाथै श्लाध्येतेऽतो मुनींद्रेः ।।३।। शब्दानामनुशासनानि निखिलान्याध्यायताहनिशं यो यः सारतरो विचार चतुरस्तल्लक्षणाशो गतः। त स्वीकृत्य तिलोत्तमेव विदुषा चेतश्चमत्कारक सुव्यक्तरसमें प्रसन्नवचनैन्यास. समारभ्यते ||४|| श्रीपूज्यपादस्वामिविनेयाना शब्दसाधुत्वाऽसाधुत्वविवेक-प्रतिपत्यर्थ शब्दलक्षण-प्रणयनं कुर्वाणा निर्विघ्नतः शास्त्रपरिसमाप्त्यादिकफलमभिलषनिष्टदेवतास्तुतिविषय नमस्कुर्वन्नाह ॥छ।। लक्ष्मीरात्यंतकी यस्य इत्यादि । अन्तभाग:त्रिमयं । चतुर्मयं निमेयसबंधे श्राभिहित्यनिमानसंबंधे ता इति ॥छ।। इति श्रीप्रभाचन्द्रविरचिते शद्धाभोजभास्करे जैनेद्र-महान्यासे तृतीयाऽध्यायस्य चतुर्थः पादः समासः ॥ सन्मार्ग-प्रतिबोधको बुधजनैः संस्तूयमानो हठादशानांधतमोपहः क्षितितले श्रीपूज्यपादो महान् ।
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy