SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ १४२ जैन ग्रन्थ- प्रशस्तिसंग्रह तोतू - साधु-सुतः शान्तः बीरुनामा बुधः स्मृतः ॥ ११ ॥ श्रीधर्मचक्र यंत्रस्य पूजां पद्यविरीययन् (यंरीरचत ) । [[]]श्रीसिद्धचक्रस्य तथा नंदीश्वरस्य वैः ||१२|| ऋषिमडलयंत्रस्य पूजापाठं च कारवैः (कः) । श्री चिन्तामणि पायर्याश्लोकैधं व्यधादलं ||१३|| अग्रवालान्वयः श्रीमान लसद्गोयलगोत्रकः । साधारण - सुतः साधुररणमल्लोऽभिनन्दनः || १४ || तरंगजः समुत्पन्नो जिनशामनवत्सलः । चिरंजीव्यालोके स्मिन् मल्लिदासाऽभिधानतः ||१५|| धर्मचक्रस्य सत्पूजा बुधवीरेण निर्मिता । । नात्रा ( ना ?) श्रीरणमल्लस्य संयता नतदा ( दता) दभुवि ॥ १६ ॥ श्रीहेमचन्द्रशिष्येण यत्कृत वीरकेन वैः । पूजाचतुष्कमालोक्य विस्तार्य तद्विचक्षणैः ॥ १७॥ यावन्मेरुगिरिः शश्वद् यावच्चन्द्रार्कतारकाः । तावत् श्रीधर्मचक्रस्य सपर्याऽत्र प्रवर्तत (तु) ||१८|| भव्यः शुद्धमतिः सदैव निरतः सद्वानपुष्ठानैः सद्ध्यानपुण्यार्जने ?). माताद्धर्मकथा विचारचतुरस्तत्वार्थवेदी गुणी । श्री साधारण साधुवशतिलकः सम्यकत्वरत्नाकितः श्रीमान् श्रीरणमल्लसाधुरखिलं सौख्य समालिगतु ॥ १६ ॥ मार्द्ध अष्टशती (८५०) संख्या प्रथाग्रस्य बभूव च । शुद्धश्लोकप्रमाणेन गणिता गणकोत्तमैः ॥२०॥ इति श्रीधर्मचक्र पूजा [बुध वीर ] विरचिता माधुमाधाररगागज - साधरण - मल्लनामाकिता समाप्ता । [ देहली- पचायती मन्दिर प्रति नोट- यह ग्रन्थ प्रति बेहद अशुद्ध है और रघुनाथ शर्मा नामके किसी अनाड़ी लेखककी संवत् १६०० की लिखी हुई है।
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy