SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ वर्द्धमानचरित-प्रशस्ति प्रन्थान तु सहस्रकमष्टादशसमन्वित(१०१८)। चरितेद चिरं जीयात्पवित्र पापनाशन ॥६३॥ इति श्रीयशोधरचरिते श्रीसोमकीर्त्याचार्य-विरचिते अभयरुचिभट्टारक-स्वर्गगमनो नाम अष्टमः सर्गः ॥८॥ ग्रन्थाग्रन्थ १०१८ ॥ इति श्रीयशोधरचरित समाप्त । ७६. वर्धमानचरित ( कवि असग) आदिभाग: श्रिय त्रिलोकीतिलकायमानामात्यन्तकी ज्ञातसमस्ततत्त्वम् । उपागत सन्मतिमुज्ज्वलोक्ति वदे जिनेन्द्र हतमोहतद्रम् ॥१॥ अन्तभाग : (प्रथम प्रशस्ति) मुनिचरणरजोभिः सवदा भू(पू)तधात्र्या, प्रणतिसमयलग्नः पावनीभृतमूर्धा । उपशमइवमूर्तः शुद्धसम्यक्त्वयुक्तः पटुमतिरितिनाना विश्रुतः श्रावकोऽभूत्॥१ तनुमपि तनुता य' सर्वपोपवासैस्तनुमनुमप(पम१)धीः स प्रापयन्सचिनोति । सततमपि विभूति भूयसीमन्नदान-प्रभृतिभिरुरुपुण्य कुन्दशुभ्र यशश्च ॥२॥ भक्ति परामविरता समपक्षपातामातन्वती मुनिनिकायचतुष्टयेऽपि । वेरित्तिरित्यनुपमा भुवि तस्य भार्या सम्यक्त्वशुद्धिरिख मूर्तिमती सदाऽभूत्॥३ पुत्रस्तयोरसग इत्यवदातकीयोरासीन्मनीषिनिवहप्रमुखस्य शिष्यः। चन्द्राशुशुभ्रयशसो भुवि नागनंद्याचार्यस्य शब्दसमयार्णवपारगस्थ ॥४॥ सद्वृत्त दधता स्वभावमृदुना निःश्रेयसप्रार्थिना साधूना हृदयोपमेन शुचिना सप्रेरितः प्रेयसा। एतत्सादरमाऽऽयेनदिगुरुणा सिद्धये व्यधत्ताऽसगः कोयुत्कीर्तनमात्रचारुचरित श्रीसन्मतेः सन्मतेः ।।५।। इति वर्धमानचरित्रं समाप्तम् ||* * यह प्रशस्ति पिटर्सन साहबकी चौथी रिपोर्ट में प्रकाशित हुई थी
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy