SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तसार-प्रशस्ति १०३ नित्यायेकान्त-विध्वसि मत मतिमता मत । यस्य सः श्रीजिनः श्रेयान् श्रेयासि वितनोतु नः ॥२॥ श्रीमच्छीजिनचन्द्रस्य वर्द्धमानस्य शासन । देवैर्दीप्तगुणैष्टमिष्टमत्राऽभिनन्दतु ॥३॥ जैनी द्विसप्तति नत्वाऽतीतानागतवतिनी । तत्त्वार्थसप्रह वक्ष्ये दृष्ट्वागमपरम्परा ॥४॥ अन्तभाग: श्रीवर्द्ध मानस्य जिनस्य जातो मेदायनामा दशमो गणेशः। श्रीपूर्णतल्लाकि(छि)त-देह सस्थो यत्राभवत्स्वर्गसमा धरित्री ||८|| कल्पोक्षी(वा)कहतुल्याश्च हारकेयूरमण्डिताः । जाता ज्ञाय(त)स्ततो ज्ञाता सघोऽसौ ग्याटवागडः ॥४॥ जातस्तत्र सता मित्रः पद्मसेनो महामुनिः। यच्छिष्यकिरणाः सर्वे सप्रतप्यन्ति दुस्सहा ॥८५|| श्रीधर्मसेनोऽजनि तत्र सधे दिगम्बरः श्वेततरैगणैः स्वैः। व्याख्या सुदन्ताशुभिरुल्लसद्भिर्वस्त्रावृतो यः प्रतिभासते स्य(स्म) भजन्वादीन्द्रमान पुरि पुरि नितरा प्राप्नुवन्नुद्यमानं तन्वन शास्त्रार्थदान रुचि रुचि रुचिर सर्वथानिनिदान। विद्यादर्शोपमान दिशि दिशि विकिरिन् स्वय(स्व) यशो योऽसमान तस्माछोशान्तिषणः समनि सुगुरु. पाप-धूली-समीरः ॥७॥ यत्रास्पदं विदधती परमागमश्रीरात्मन्यमन्यतसतीत्वमिद तु चित्रं । वृद्धा च सततमनेकजनोपभोग्या श्रीगोपसेनगुरुराविरभूत्स तस्मात् ॥८॥ उत्पत्तिस्तपसा पदं च यशसामन्यो रविस्तेजसामादिः सदचसा विधिः सुतरसामासीनिधिः श्रेयसा । आवासो गुणिना पिता च शमिना माता च धर्मात्मना न ज्ञातः कलिना जगत्सुकलिना श्रीभावसेनस्ततः ICCH
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy