SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ ६४ जैनग्रन्थ-प्रशस्तिसंग्रह वैराग्यरसवारीशो दिक्चेलो दमसयुतः ॥२३॥ विमलसेनको सूरिः रविरिव विराजते । नानावस्तुकदंबाना द्योतको भुवनीदरे ॥२४॥ विश्वसेनमुनिर्जीयाद्विशालः सर्वकीर्तिकः । स्वन्यायचक्रचक्रेण जितं येनारिमंडलम् ॥२५॥ भाति भूवलये भूरिशोभाभरविभूषितः । विद्याभूषणसूरीन्द्रो ग्रथाना ग्रंथने क्षमः ॥२६॥ प्रथार्णवमुगभीरः काऽत्र मे बुद्धिलाघवी । अतोऽह माहस मेने सर्वेमा हाम्यदायकम् ॥२७॥ बहव कवयोऽभूवन् जिनसेनादिका वराः । तत्पदाभोजनमनात्करिये तत्पुराणकम् ॥२८॥ विवक्षन् हास्यता याति यथा मूको तथा'यहं । हास्यस्य भाजनं शास्त्र विविक्षुनिलेशतः ।।२६ ।। पगुजिगमिषुर्मे रुमस्तकं निखिलैर्जनः । विहस्यतेऽग्यहं शास्त्रं चिकीर्षर जसा तथा ॥३०॥ शास्त्र कर्तुमशक्तोह यद्यपि सादरो यतः । मदा धेनुर्यथा वत्स रक्षति क्षीरदानतः ||३१|| पूर्वाचार्यकृत ग्रन्थे मार्गदर्शनाल्लघु । क्रियते पावनं शास्त्रं मया स्वज्ञानशुद्धये ॥३२॥ सूर्यप्रकाशितो मार्गः दीप: कि न प्रकाशयेत् । पूर्वाचार्यः कृती ग्रंथी मया कि न करिष्यते ॥३३॥ (आगे दुर्जनादिका तथा कथा, वक्ता, श्रीताका स्वरूप वर्णित है।) अन्तभाग : छंदास्यले कारगणान्न वेद्मि अनेकशास्त्राणि विवेकजानि । जैनेन्द्रमुख्यानि सुलक्षणानि काव्यानि न्यायानि प्रयोधकानि ॥३॥
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy