SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ पाण्डवपुराण-प्रशस्ति ६३ (प्रथम पद्य के बाद वृषभ, चंद्रनाथ, शान्ति, नेमि और महावीर भगवानकी स्तुति करके तदन्तर ब्राह्मीवाणी, गौतमगाधर, युधिष्ठिर, भीम, अर्जन, नकुल और सहदेवकी स्तुति की गई है।) भद्रबाहुर्मुनिर्जीयात् महाज्ञानी महादमी। येन कृत्स्न श्रुतं ज्ञातं पंचमो श्रतकेवली ॥१२॥ विशाग्याचार्यो मा पातु विशाखा भूतलेऽग्विले । अद्यापि वर्तते शुद्धा देवेन्द्ररपि मरतुतः ॥१३॥ म जीयाद्रामसेनोऽपि प्रतिबोधनपडितः । दिग्वासा शुद्धचेतस्को निमित्तज्ञानभास्करः ॥१४॥ समंतभद्रो भद्रार्थो भानुभाभारभूषितः । येन देवागमस्तोत्रं कृतं व्यक्तमिहावनौ ॥१५॥ अमित्यादिगतिर्येष्ट:(१) शब्दव्याकरणार्णवः । पुनातु पावनाभूनिर्यस्य मवर्तत दिती ।।१६।। अकलंकश्चिरं जीयादकलंकोऽयनिश्रतः । पादेन ताडिता येन मायादेवी घटस्थिता ॥१७॥ त्रिपष्टिपुरुषाणा वै पुराणं येन निर्मितम् । म जीयाजिनसेनश्च सदेह वातभास्करः ॥१८॥ गुग्णादिभद्रपर्यता सूरयो भातु भूतले। पुराणपूर्णसन्मार्गदर्शका रवयो यथा ॥१६॥ त पुराण समालोक्य गौण भद्रं विशारदं । पुराण पाडवाना हि व सूत्रानुसारतः ॥२०॥ नेमिसेनश्चिरं जीयाद्वियञ्चारिः भवेद्यलात् । पद्मावल्यपरं तीर्थमकरोच्चारणद्धिवत् ॥२१॥ रत्नकीर्तिः भवेद्रत्नरोहणाचलवत् सदा । बाल्येपि येन निष्कामकामोपि कृतवान्मुनिः ॥२२॥ अन्वर्थो धर्मसेनोऽभूद्धर्मसेनो गुणाग्रणीः ।
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy