SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिसन्धानकाव्यसटीक-प्रशस्ति ७६ (स्नग्धरा छन्दात्मक इसी पद्यको २५ वार लिखकर उमका २५ प्रकारसे अर्थ किया है, एक एक प्रकारमें २४ तीर्थकरोंकी स्तुति अलग अलग और २५ वे में समुच्चय स्तुति २४ तीर्थंकरोंकी की है।) प्रणम्याघ्रियुग्मं जिनाना जगन्नाथपुयाघ्रिपाथोरुहाणां। वरै काक्षरार्थैर्महायुक्तियुक्तः सुवृत्तिं च तेषां नुतेश्चर्करोमि ॥१॥ वाग्देवतायाश्चरणाम्बुजद्वयं स्मरामि शब्दांबुधिपारदं वरं । यन्नाममात्रस्मरणोछयुक्तो(द्यतानि ?)हरंत्यघं कोविदमानसानि ||२|| अप्रसिद्धनिनादेषु नात्र कार्या विचारणा । एकाक्षरसुकोषस्य पद्यं दृष्ट्वाऽवगम्यता ॥३॥ पद्यस्य यस्य कस्यापि वाच्ययुग्मं हि चित्रकृत् । चतुर्विंशतिसद्वाच्यरेतत्कुर्वीत किं न शं ॥४॥ इति प्रस्तावना । चतुर्विशतिजिनानामेकपद्यं कृत्वा तस्य चतुर्विंशतिभिरथर्जगन्नाथस्तान् स्तोतीति तावदादिजिनस्य वृषभस्य स्तुतिः। तथा हिअमौ लोकोत्तरः वृषभजिनपतिः । इति श्रीचतुर्विशतिजिनस्तुतावेकातर-प्रकाशिकाया भट्टारकश्री. नरेन्द्रकीति-मुख्य शिष्य-पंडितजगन्नाथ-विरचिताया प्रथमतीर्थकर श्रीवृषभनायस्तुतिः समासा । अन्तभाग: नयनय(नवनव ?)धररूपाने(१६६६) मुवत्से तपोमास इह विशदपंचम्या च सत्सौरिवारे । विहितजिनमहोबावत्पुरे सौधशुभ्रे मुजिननुतिमकार्षीच्छीजगन्नाथनामा ॥२६॥ इति श्रीमदेकाक्षरप्रकाशिका चतुर्विशतिजिनस्तुतिः समासमगमत् श्रीरस्तु । श्रथ काव्यफलं स्वरूपं च वच्मः ।।
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy