SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ जैन ग्रन्थ- प्रशस्तिसग्रह सिताम्बरपराजयाह्वयमिदं हि चेक्रीयते जिनागम- विशालधी-विबुध-लालजीकाशया ॥२॥ पचसहस्रयाद्यक्त साशयिकैर्यन्कुयुक्ति चलतस्तत् । सर्वे प्रत्याचष्टे धीरो वाडी जगन्नाथः ||३|| इह हि ने मिनरेन्द्रस्त्रोत्रे स्वोपज्ञे " यदुत तव न भुक्तिर्नष्टदुःखोदयत्वाद्वसनमपि न चागे वीतरागत्वतश्च । इति निरुपम हेतू न ह्यसिद्धाद्यसिद्धौ विशदविशददृष्टीना हृदिल: (१) सुयुक्तये" इति पद्यमाकर्ण्य लालजीनामवणिभिरवादि पद्यस्यास्य वृत्तिकरणमिवा (घा) पंचसहस्रीमतं साशयिककल्पितं खंडनीय ततस्तन्निमित्तमासाद्य मिताम्बरपराजयं नाम प्रकरणं कुरुते । तत्र तावत् केवलिनि कवलाहारवत्वेन विरोधमभिधत्ते 20 ➖➖➖ अन्तभाग:--- इति दर्पता प्रबलतम युक्ति-कुलिश - चूर्णिताखिलै कान्त-वादिभूधरे - fornarratर्मा विवादेनेति । वत्से गुणाभ्रवीतेन्दुयुते (१७०३) दीपोत्सव दिने । भुक्तिवादः समातोयं सितम्बर - कुयुक्तिहा ॥१॥ इति श्वेताम्बरपराजये कवि गमक- वादि - वाग्मित्वगुणालकृतन खांडिल्ल शोद्भव पामराज श्रेष्ठसुतेन जगन्नाथवादिना कृते केवलिमुक्तिनिराकरणं समाप्तम् । ५६. चतुर्विंशतिसन्धानकाव्य- सटीक ( कवि जगन्नाथ ) आदिभाग : श्रेयान् श्रीवासुपूज्यो वृषभजिनपतिः श्रीक्रमांकोऽथ धर्मो हर्यकः पुष्पदन्तो मुनिसुव्रतजिनोऽनंत वाक् श्रीसुपार्श्वः । शांतिः पद्मप्रभोऽरो विमलविभुरसौ वर्द्धमानोप्यजांको मल्लिनेमिर्नमिर्मा सुमतिरवतु सच्छीजगन्नाथधीर ॥१॥
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy