SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ महीपाल चरित्र - प्रशस्ति मनोवचः काकृतोपकारा: जयति संत. मुकुतेकसाराः । त्राभियान स्खलते सता धीति करास्तेपि जयंत्यस्तः ॥ ३॥ अशोषि विज्ञाय कृतप्रसादः परोपकाराय रसाभिरामं । श्रीमन्महीपाल - नरेश्वरस्य चरित्रमेतद्रचयामि कामं || ४ || अन्तभाग: नित्यं सच्छुक्लपक्षस्थितिरतिविशदो नाशितश्यामपक्षो । विध्वस्ताशेषदोषो बहुमुनिमहितो भूरिशोमाभिरामः । विश्वाल्हाद ददानो इतनिखिलनमाः शश्वदामोदयांच श्रीमद्वाण्याख्यगच्छो परिविधुवदयं राजते शुद्ध वृत्त ||१|| कल्याणावलिशालिनोऽत्र सुमनःश्रेणीश्रितो विश्रुतः श्रीमान् मारक गो विजयते यं (यो?) मरुवन्निश्चलः । विश्वालंकरणस्य विस्तृतपः सन्नंदतस्याऽन्वह भाति स्फीतियुतस्य यस्य पुरतः पादा इवान्ये गुणाः ||२|| तस्मिन् विस्मयकारिचारुचग्निश्चारित्रचूडामणिः श्रीमान् श्रीविजयेन्दुसूरिरभवद्भव्यागि चितार्माणः । तत्पट्टे ममभून्महीन्द्रमहितः श्रीक्षेमकीर्तिर्गकः काकाशेविबुधान् धिनोति नितरा यत्कल्पवृत्तिस्तथा || ३ || श्रीरत्नाकर सूरयः समभवन् ज्ञानाबुरत्नाकराः कीर्तिस्फीतिमनोहरा शुभगुणश्रेणीलनाभोधरा । यन्नाम्नाsaaji गणोयमभवद्रत्नाकराख्या परा ख्यातेन क्षितिमंडलेपि सकले सत्या तमोहारिणा ||४|| तस्यानुक्रमपूर्व्वशैलकरणिः कामद्विपोद्यत्सूणिः सूरीशोऽभयनन्दि इत्यजनि सद्योगीन्द्रचूडामणिः । तत्पट्टे प्रकटप्रभावविदिते विध्वस्तवादिघृणिः जज्ञे श्रीजयकीर्तिसूरिरसमो भव्यात्मचिन्तामणिः ||५|| ७1
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy