SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ ૪ जैन ग्रन्थ- प्रशस्तिसग्रह ५२. नागकुमार पंचमीकथा ( पं० धरसेन ) आदिभाग :-- नेमि नमत्सुराधीश मुनाशमनत्रश्रियम् । नागकुमारस्य वदये क्षेपतः कथा || १ | अन्तभाग: ग्रामी भूरिगुणाकरस्य गुणिनः श्रीवीरसेनस्तुतः शिष्यः श्रीधरसेनपंडित इति ख्यातः मतामीशितुः । गोचितापस्य वसतौ तेन प्रशान्तात्मना सवेगार्थमयं विशुद्धमनसा साध्वी कथा श्रेयसे ||१|| सोढदेवाख्य- रट्टाभ्या सद्धर्मरसिकत्वतः । कारिता पंचमी सेयमाऽऽचन्द्रमभिनन्दतु ||२|| इति श्रीधरसेनविरचितं नागकुमारपचमीकथाममुच्चये नागकुमार निर्वाण गमनवर्णनो नाम अष्टमः सर्गः ||८|| ५३. महीपालचरित्र (भ० चारित्रभूषण ) आदिभाग: यस्याश देशेप्सितकुन्तलाली दूब्र्वाङ्कगलीच विभाति नीजा (त्यनीचा १) । कल्याणलक्ष्मीवमतिः म दिश्यादादीश्वरो मगलमालिका वः ॥१॥ यस्याः क्रमोपास्तित्रशाजडोपि विना श्रमं वाङ्मयपारमेति । सदा चिदानंदमय रूपा मा शारदा रातु रति परा मे || २ || * यह प्रशस्ति आजसे कोई ३०-३५ वर्ष पहले सेठ माणिकचन्द हीराचन्द जे० पी० बम्बई के 'प्रशस्तिसंग्रह ' रजिष्टर न० १ परसे उद्धृत की गई थी । मूल ग्रन्थ सामने न होने से इस ग्रन्थकी रचना करानेवाले सोढदेव आदिका परिचय नही दिया जा सका ।
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy