SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ ६० जैनग्रन्थ - प्रशस्तिसंग्रह संवत्सरे सत्तिथिसंज्ञके वै वर्षेऽत्र त्रिशैकयुते (१५३१) पवित्रे । विनिर्मितं पौष सुदेश्व (?) तस्या त्रयोदशी या बुधवारयुक्ता ॥ १६८ ॥ ( आगे ३ पद्य आशीवादादिके हैं ) इति श्रीप्रद्युम्नचरित्रे श्रीसोमकीर्त्याचार्य विरचिते श्री प्रद्युम्न शबरश्रनुरुद्धादिनिर्वाणगमनो नाम षोडशः सर्गः समाप्तः ||१६|| सर्वसघस्यकल्याणमस्तु | ग्रन्थाग्रंथ ४८५० ॥ : [ नोट -- आरके जैन सिद्धान्तभवन में इस ग्रन्थकी जो प्रति संवत् १७६६ ज्येष्ठ शुक्ल ६ की लिखी हुई सन् १६२० म नं० १४७ पर दर्ज है उसके अन्तमे सुखोंसे यह एक लाइन लिखी हुई है " सवत् १७६५ वर्षे फाल्गुणमासे सुकलर द्वादसी दिने नादरसाह बादसाहनै दिल्लीमै कतलाम कीया मनुष्यांका प्रहर तीन ३" ] ४४. सुभौम- चक्रि - चरित्र ( भ० रत्नचन्द्र ) श्रादिभाग: श्रीमंतं त्रिजगन्नार्थं प्राप्तानंतचतुष्टयं । सरताऽरं जिनाधीशं ससारोत्तारकारण || १ || ( श्रागे शेष तीर्थकरों तथा सिद्धादिके स्मरण के ६ पद्य हैं ) वन्दे वृषभ सेनादीन् गौतमान्तान् गणेशिनः । दीप्तसप्तर्द्धिदीप्राङ्गाश्चतुर्थावगमत्विषः ||८|| गुरवः कुन्दकुन्दाद्या गुणचन्द्रा गुणाकराः । ध्यानोष्मप्रहतोग्राधशैत्यास्ते सन्तु सिद्धये ॥ ६ ॥ श्रीरत्नकीर्तये नित्यं नमः श्रीयशकीर्तये । नमः श्रीगुणचन्द्राय जिनपूर्णेन्दवे नमः ॥१०॥ कृत्वेति मंगलं भव्यं क्रियमाणार्थसिद्धिदं । समुद्धृत्य पुराणाब्धेश्चरित्रं रच्यते मया ॥ ११ ॥
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy