SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ जैनग्रन्थ- प्रशस्तिसंग्रह पद्म रविवद्विभाति विभासुरो भोगभवारिमेदी । श्री ज्ञानभूषो नरलोकलोक्यो लोकालोको तमलोकनेच्छः ॥३॥ विजयकीर्तियतिर्जगता गुरुर्गरिमगीर्गदितागिगणो गणी । गिरति गा गुणिनो गतयेऽग्रणीः सुगुरुणा रविगुः समगुः समः ॥४॥ पट्तर्कचंचुचरणोद्धतवादिमत्तमातङ्गकुम्भमदमेदनप चतुण्डः । श्रीमच्छुभेन्दुगणपो गुणगेय (?) कीर्तिश्चिन्तामणि विशदशब्दमयं चकार ॥५॥ शुभचन्द्रमुनीन्द्रेण लक्षणाब्धि विगाह्य वै । प्राकृतं लक्षणं चक्रे शब्द चिन्तामणौ स्फुटं || ६ | शब्दचिन्तामणि धीमान् योऽभ्येति धृतिसिद्धये । प्राकृतानां सुशब्दाना पारं याति सुनिश्चितं ॥७॥ प्राकृतं लक्षण रम्यं शुभचन्द्रेण भाषितं । योऽध्येति वै सुशब्दार्थधनराजो भवेन्नरः ||८|| इति मुमुक्षु भट्टारक- श्रीशानभूषणपट्रोदयाचल घुमणि-सकलताकिकचूडामणि भट्टारकश्री विजयकीत्तिपट्टद्म कट त्रैविद्यविद्या विशद भट्टारक श्री शुभचंद्रविरचिताया स्वोपज्ञराब्दचिन्तामणिवृत्तौ तृतीयस्याऽध्यायस्य चतुर्थपादः समाप्तः। समाप्तेट प्राकृतव्याकरणम् || ४०. अध्यात्मतरङ्गिणी ( भ० शुभचन्द्र ) " , श्रदिभाग: जयतु जितविपक्षः पालिताशेषशिष्यो विदितनिजस्वतत्त्वश्चोदितानेकसत्वः । अमृतविधुयतीशः कुन्दकुन्दो गणेशः श्रुतसुजिनविवादः स्याद्विवादाधिवादः ।। अन्तभाग:-- सम्यक्संसारवल्लीवलय-विदलने मत्तमातङ्गमानी पापातापेभकुम्भोद्गमनकरा कुण्ठकण्ठीरवारिः विद्वद्विद्याविनोदा कलितमतिरहो मोहतामस्य सार्था (१) ... चिद्रूपोत सिचेता विदितशुभयतिर्ज्ञानभूषस्तु भूयात् ॥ २१॥
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy