SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ प्राकृतलक्षणसटीक प्रशस्ति कृत सुकृत-कर्ता सर्व्व- सावद्य-हर्ता शम-दम-यम-हर्ता (भर्त्ता) शौभचन्द्रः सुभर्ता । चरितममलवर्ता चदनायाश्च पर्ता जनन - जलधिभतो कर्मकामाग्शित ||६|| शीलं सर्वगुणान्वितं वरगुणाः शीलं चुधाः कुर्व्वते शीलेनैव समाप्यते परगुणः स्वस्त्यस्तुशीलाय वै । शीलात्मद्व्रतसचयः सममयाच्छीलस्य सर्वे गुणाः शीले चित्तमहं वे धृतिधरे हे शील मा पाहि वै ॥६८॥ श्रीनायाश्वरित पवित्रं ये चिन्ते चेतसि चित्स्यभावाः । ईन एवं क्षणतः समक्ष मोक्षं तके क्षीणविपक्षपक्षाः ॥ २६६॥ arrat arraरे देशे वाग्वरै विदितं क्षितौ । चंदनाचरितं चक्रे शुभचंद्रो गिरौपुरे ॥ २००॥ नाशीलतो जयति चंदनवालिकेयं वीरस्य संसदि समाप जयं जयंती | मरिपक्षमखिलं च समेष्यतीद्धं मोक्षं पर परमका दशकागवेत्री ||२०१ || इति श्रीशीलविलासे चंदनाचरिते भट्टारक- श्रीशुभचंद्र- विरचिते - दनार्यकादिभवान्तरवर्णनं नाम पंचमपर्व || इति चंदनाचरित्रं संपूर्णम् ३६. प्राकृतलक्षण-सटीक ( भ० शुभचन्द्र ) आदिभाग: श्री ज्ञानभूषणं देवं परमात्मानमव्यय । प्रणम्य बालसवुद्ध वक्ष्ये प्राकृतलक्षण ||१|| अन्तभाग: यदुक्तं सूत्रतन्त्रेऽस्मिन् शब्दचिन्तामणौ कुटं । विचार्य बुद्धिसंसिद्ध शुभचन्द्रेण सूरिणा ॥१॥ श्रीमूलसंघे शिवसाधुसंचे श्रीकुन्दकुन्दान्वयपद्मसूर्य्यः । निरस्तमोहः सकलादिकीर्तिजीयात्सदा श्रीभुवनादिकीर्त्तिः॥२॥ ५३
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy