SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ पार्श्वकाव्यपंजिका-प्रशस्ति प्रकटतत्पदपंकजभानुमान् सकलतार्किकवंदितपद्युगः । विजयकीर्ति गुणी] गुणमागरः स भवताम[व]ताद्यतिनायकः ॥३॥ तदीय-पट्ट-पर्वत-प्रचण्ड-चण्डीधितिः स्फुरद्यशाः सुधीधनः कृपापरः परोदयः । मुनव्य-भव्य-गद्य-पद्य-गीति-रीति-वेटकः मुशौभचन्द्रसन्मुनिर्गणाधिपः पुनातु नः ||४|| वादविद्याविनोदेन रञ्जितानेकभूपतिः। सौभद्रः(शोभेन्दुः) मे श्रियं देयाद्वाचा तर्पित-मजनः ॥५॥ विजित-वादिगणो गतमत्सरः सकलमूरिगुणोदयसुन्दरः । शममयः सुकलः सुविदावरः सुशुभचन्द्र गुरुगुणबंधुरः ॥६॥ दुर्व्याख्येदं मंदधीभिः पार्श्वकाव्य सुभाकरम । मत्वेति मतिमास्तम्य पंजिकामकरोद्गणी ॥७॥ श्रीभूषणः स्वस्य गुरोः सुशिष्यः मृरिः स्वयं शास्त्रविदा मतश्च । तदा...'च्छीशुभचन्द्रदेवः चक्रे मुपंजी जिनकाव्यवाण्याः || वगिश्रीपालनामा मतिमतमहितो मार्गसर्गो निमर्गादग्रस्त्रविद्यविद्याविधिविकचसरो जातभास्वद्विवस्वान् । मार्थ ग्रंथार्थवेत्ता विशटमिदमरं पुस्तकं प्राक मुपार्श्वकाव्यस्य वै सुपज्याः लिग्वितललितवाक् वाग्मिना चोपजीव्यः | पंजिकेयं चिरं चित्ते स्थेयात्मद्विदुपा स्थिरम् । कृता श्रीशुभचन्द्रेण श्रीभूषणाममाग्रहात ॥१०॥ श्रीपावपूज्यपादो गणिगणविनुतः श्रीप्रभाचन्द्रदेवः मिद्धः श्रीवर्धमानो वरविजययशाः ज्ञानभूषोऽकलंकः । दिव्यश्रीभूपणोप्रवरविधिविदुपा शाश्वतश्रीशुभेन्दुः श्रीपालः पातु पापात्प्रमितिपरिणतिर्वादिराजश्च युष्मान् ॥११॥ इति श्रीपार्श्वनाथ-काव्य- जिका समाप्ता ।
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy