SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ VV जैनमन्थ-प्रशस्तिसंग्रह तत्पट्टेऽजनि बोधबुद्धिनिखिलन्यायादिशास्त्रार्थक श्चिद्रपामृतपानलालसमतिः श्रीज्ञानभूपा जयी । जीयात् पंचमकालकल्पशिखरी तत्पधारी चिर श्रामक्लीविजयादिकीर्तिमुनिपी जीयाच्च शास्त्रार्थवित् ॥५७|| सोमप्रभः सोमसमानतेजाः श्रीसोमसल्लाछन इद्धकातिः । सोमः सुमूर्तिश्च करोतु साम्यं श्रीशौभचद्रस्य सुयोगिनः सः ॥५८|| यः सशृणोति भजते निखिल चरित्र यः कामयति प्रथयतीन्दुनिभस्य भावात् । यः पाठयन् पठयति जिनभक्तिरागात् स सिद्धिभीरुमुखपकजमश्नुते हि ॥५॥ श्लोकाः पष्ठयधिकाः सर्वे शतपचदशामलाः । प्रमाणमस्य विज्ञेयं लेखकः पाटकैः सदा ॥६०॥ इति श्रीचन्द्रप्रभचरित भट्टारकश्रीशुभचन्द्रविरचिने भगवतो निर्वाणगमनो नाम दशमो सगः । ३४. पार्श्वकाव्य-पंजिका ( भ० शुभचन्द्र ) आदिभाग: श्रीपाश्वं पार्श्वमानम्य सुपार्श्व-निहितोत्तमम् । पद-वैषम्य-संभेत्री वक्ष्ये तत्काव्यपजिकाम् ॥१॥ अन्तभाग : श्रीमूलसंघेऽजनि नन्दिसंघस्तत्राभवच्छोसकलादि कीर्तिः । शास्त्रार्थकारी खलु तस्य पट्टे भट्टारकः श्रीभुवनादिकीर्तिः ॥१॥ तत्पट्टोदयपर्वते रविरभूत् श्रीज्ञानभूषो यतिः मिथ्यामार्ग[महान्धकारतरणिश्चारित्रचूडामणिः । सम्यक्स्वीकृतशास्त्रसद्बतभरः सच्छामलीलायुतः पायादो भवदुःखतस्त्रिजगति प्रख्यातनामा मुनिः ॥२॥
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy