SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ मुदर्शनचरित्र-प्रशस्ति तुच्छमेधोऽपि संक्षेपात् सुदर्शनमहामुनेः । वृत्तं विधाय प्रतोस्मि सुधा-स्पर्शोपि शर्मणे ॥३४॥ इति श्रीसुदर्शनचरित पचनमस्कारमाहात्म्यप्रदर्शके मुमुक्षुश्रीविद्यनंदि. विरचिते श्रीमहावीरतीर्थकरपरमदेवसमागमारव्यवर्णनो नाम प्रथमोधिकारः ! अन्तभाग : गांधारपुर्या जिननाथगेहे छत्रध्वजाद्यैः परिशोभितेऽत्र । कृतं चरित्र स्वपरोपकार कृते पवित्रं हि सुदर्शनस्य ॥४२॥ श्रीमूलसघे वरभारतीये गच्छे बलात्कारगणेऽतिरम्ये। श्रीकुंदकुदारव्यमुनीन्द्रवंशे जातः प्रभाचन्द्र महामुनीन्द्रः ।।४७ पढ़े तदीये मुनिपद्मनंदी भट्रारको भव्यसरोजभानुः। जातो जगत्प्रयहितो गुणरत्नसिधुः कुर्यात्मता सारसुग्वं यतीशः ॥४८॥ तत्पट्टपद्माकरभास्करोऽत्र देवेन्द्रकीर्तिमनिचक्रवर्ती । तत्पादपंकेजमुक्तियुक्ती विद्यादिनंदी चरितं चकार ॥४६॥ तत्प? जिनमल्लिभूषणगुरुचारित्रचूडामणिः संसाराम्बुधितारणेकचतुरश्चिन्तामणिः प्राणिना। मूरिश्रीश्रुतसागरो गुणनिधिः श्रीसिहनन्दी गुमः । सर्वे ते यतिसत्तमाः शुभतरा कुर्वन्तु वो मगल |॥५०॥ गुरुणामुपदेशेन सच्चरित्रमिदं शुम । नेमिदत्तो व्रती भक्न्या भावयामास शर्मदं ॥५१॥ इति श्रीसुदर्शनचरिते पंचनमस्कारमाहात्म्यप्रदर्शके ब्रह्मश्रीनेमिदत्तविरचिते ....... एकदशमोधिकारः। [जयपुर प्रति नोट-१०वीं संधितक ग्रन्थकारका नाम मुमुक्षुविद्यानन्दी ही दिया है और इस ग्यारहवे अधिकारके उक्त श्लोक न० ४६ मे भी इसे विद्यानंदिकृत सूचित किया है। परन्तु इस अन्तिम संधिमे ब्रह्मनेमिदत्तका नाम दिया है, जो चिन्तनीय है। क्या ५१वे पद्यानुसार बन्नेमिदत्तके द्वारा
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy