SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ न के मौलिक fam अस्तिकाया प्रदेशका बास्तिकापा: कारब इति । पद प्रमाधि सन्ति। गुणपर्यायान्यो अन्यम् ॥१३॥ गुणानो पर्यावरण चामया-आधारो द्रव्यम् ।। गत्वसाधारणसहायो धर्मः ॥ ४॥ यमनमस्तान बीबपुद्गलाना मी, पाराग्यकारिद्रव्यं धर्मास्तिकायः । यथा-मत्स्याना जलम् । स्वित्यसाधारणसहायोऽधर्मः ॥ ॥५॥ तेषामेव स्थानप्रवृसाना स्थिती असाधारणसाहाय्यकारिद्रव्यम्, अधर्मास्तिकायः । यथा-पथिकाना बाया । जीवपुद्गलानां गतिस्थित्यन्यवानुषपसे, मावादीनां सहायकत्वेऽनवस्थाविदोषप्रसाच्च धर्माधर्मयोः सत्वं प्रतिपसम्पम् । एतबोरभावादेव प्रलोके जीवपुद्गलादीनाममावः । अवगाहलक्षण आकाशः॥प्र०२६॥ अवगाहोत्रकाश आश्रयः, स एव लक्षणं यस्य स आकाशास्तिकायः। दिगपि आकाश विशेष एव न तु द्रव्यान्तरम् । लोकोऽलोकश्च ॥ प्र०११॥ षड्द्रव्यात्मको लोकः ॥प्र० १२८॥ अपरिमितस्याकाशस्य षड्व्यात्मको मागः, लोक इत्यभिधीयते । स च चतुर्दशरज्जुपरिमाणः सुप्रतिष्ठकसंस्थानः,' तिर्यग जोंधश्च । तत्र अष्टादशशतयोजनौच्छूितोऽसंख्यद्वीपसमुद्रायामस्तिर्यक् । किचिन्न्यूनसप्तरज्जुप्रमाण ऊर्ध्वः। किञ्चिदधिकसप्तरन्जुप्रमितोऽधः । - १-जास्तीत्यय त्रिकालवचनो निपातः, अभूवन, मवन्ति, मषिन्ति चेति भावना अतोऽस्ति च ते प्रदेशानां कावारच गराय इति। अस्तिपन्देल प्रदेशाः कश्चिदुज्यन्ते तरच तेषांचा काया अस्तिकापाः । स्या. पा. १४ २-प्रसंस्खयोजनप्रमिता रन्। विराससुटाकास, 'यथा एका शरापोभाला, तपरि रितीब अर्षमुसा, तपरि पुनश्चैकोऽयोस। . .
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy