SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ जैन दर्शन के मौखिक तत्व का लालपन मुति:-निलम् । तस्यैव च बलस्पतया 'परिणमनम्-अनित्यम्। अमेप्रतीतेनिमितं सामान्यम् ॥ वि०६६ ॥ ... अखिन्नति र निर्वसामान्यम् , यथा-पढनिम्बादिषु रमत्वम् । कमभाविपर्यायेषु च ऊर्ध्वतासामान्यम्, यथा-वाल्ययौवनाधनुयाथि पुरुषत्वम् । भेदप्रतीतेनिमित्त विशेषः ।। वि०६७॥ बातिरूपेणाऽमिन्नेष्वपि पचेषु क्टोऽयम्, पिप्पलोऽयम् निम्बोऽयमित्यादि सहरस्य निमित्तभूतो धर्म:--विशेषः। गुणपर्वाम्मेदाइ द्विरूपः ॥ वि०६८॥ गुणः-सहमानी धर्मयका-मात्मनि विज्ञानम् । पर्यायश्च क्रममावी यथा-सत्रैव सुखदुम्खादि। बागगोचरं वाच्यम् ।। वि० ६६ ॥ वागविषयमवाच्यम् ॥ वि०६।१०॥ विवक्षाऽविवक्षातः संगतिः ।। वि० ६।११ ॥ प्रयोजनवशात् कश्चिद् धर्मो विवक्ष्यत, कश्चिच सन्नपि प्रयोजनाभावात् न विवक्ष्यते । यथा धर्मियो नित्यत्वविवक्षायां सन्तावप्युत्पादन्ययो नोपाती, अनित्यत्वविवक्षायाच सदपि प्रोन्यं नाप्यते । तत एव सहावस्थितानामप्येषां पहषाग्रहणेन एकोऽपि धमी नित्योऽनित्यश्च । एवमनुत्ताकारण सामान्यम् , ब्याक्तरूपेण विशेषः, स्वरूपेण सत्, पररूपेण असत्, एकैकधर्मापेक्षया वाच्यम् , युगपद् अनेकधर्मापेक्षया च अवाच्यम् । दृश्यन्ते च एकस्मिन्नपि चैत्रादी अपेक्षामेवात पितृत्व-भातृत्वपुत्रत्वमातुलत्वमागिनेयत्वादयः पर्यायाः। धर्माधर्माकारापुद्गलजीवास्तिकाया द्रव्याणि ॥३०॥१॥ १- च सर्वथा विनाशा, न च सर्वथा अलावा, किन्तु भवस्थान्तरापादनम् । २-विर्षसामान्य बना सकीना केनचित् येन धर्मेन एकता प्रवीयते, अवंतालमाये च एकास्था एव व्यका पूर्वापरात आपल्या खामिया एका प्रवीयते इति प्राधान्ययोगाला बालिका एकता अपराच एकस्वैव द्रास्य पर्यायगता एक्कासि |
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy